पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

५७२ ईशानशिवगुरुदेवपद्धतौ त्रैयम्बकायंकुमारात् तथा यत्तेयमादिना । इदं विष्ण्वादिना स्वास्तिनइन्द्रांद्यात् तथेशतः ॥ ६२ ॥ गणानांत्वादिना चाज्यं चर्वाद्यैः स्वस्वमूलतः । बहुबेरे भवेदेवमेकबेरे तु पूर्ववत् ।। ६३ ।। चामुण्ड्याः परितः कुम्भानष्टौ विन्यस्य तेष्वपि । भवानीं चैव शर्वाणीमुग्रां पाशुपतामपि ॥ ६४ ।। शाङ्करीं शशिनीं भीमां रुद्राणीं च न्यसेद् यजेत् । मध्ये कुण्डे तु चामुण्डामावाह्य जुहुयुस्तथा ॥ ६५ ॥ तथैव पुरुषाघोरवामसद्यैर्दिशास्वपि । अङ्गैरपि च गायत्र्या कोणेषु जुहुयात् क्रमात् ॥ ६६ ।। अजामांसप्रतिनिधिं माषापूपं जुहोति च । क्षुतनिष्ठीवनादौ च मौनभङ्गादिके तथा ।। ६७ ।। आचम्य जुहुयादाज्यं व्याहृती भिरनुक्रमात् । पूर्णां हुत्वा स्विष्टकृतं भूतेभ्यो विकिरेद् बलिम् ॥ ६८ ॥ तिलान्नेन गुलाज्याभ्यां दघ्ना रक्तौदनेन च । मांसस्य प्रतिरूपेण मिश्रितेन क्षिपेद् बलिम् ॥ ६९ ।। प्राच्यां तु क्षेत्रपालश्च पिशाचपितृराक्षसाः । नागाश्चैवासुरा यक्षा गन्धर्वाश्च व्यवस्थिताः ॥ ७० ॥ ऊर्ध्वायां दिशि भूतानि चाधो भूम्यम्बुवासिनः । तेभ्यः स्वनामधेयैस्तु नमोन्तैर्विकिरेद् बलिम् ॥ ७१ ॥ ततः कन्यासप्तकं च ब्राह्मणं च तथापरम् | भोजयेद् पायसाज्याद्यैर्विप्रानन्यांश्च लिङ्गिनः ॥ ७२ ।। स्त्रियश्च मातृभक्ता यास्ताश्च भक्तांश्च भोजयेत् | तथैव नृत्तगीताद्यैः कृत्वा जागरणं निशि ॥ ७३ ।। प्रातः स्नात्वा मूर्तिधेरैः सह सन्ध्यां समाप्य च | गुरुः संपूज्य बेराणि बेरं वा किञ्चिदर्चयेत् ॥ ७४ ॥ गर्भगेहे तु पैशाचे पदे पुण्याहवाचिते । पीठानि वैकं पीठं वा न्यसेत् कूर्मशिलोपरि || ७५ ॥ १. 'ककुमार्या तथा' क. पाठ.