पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मातृप्रीतष्ठधिकारः] उत्तरार्धे एकोनपष्टितमः पटलः । रत्नादिपञ्चवर्गाश्च वाहनान्यायुधानि च । हैमानि तत्तद्गर्तेषु बीजेस्तैम्तैर्विनिक्षिपेत् ॥ ७६ ॥ ततस्तु लग्ने संप्राप्ते सरण्यास्त्राम्बुशुद्धया । मङ्गलाङ्कुरदीपादि वाद्यगीतसमन्वितम् ॥ ७७ ॥ वेदघोपैश्च बेराणि रथादावधिरोप्यतु । घृतदूर्वाक्षतदधिपुष्पमारोप्य मस्तके || ७८ ॥ प्रदक्षिणं परिक्रम्य गर्भागारं प्रवेशयेत् । लग्ने स्वबीजमन्त्रैस्तु स्थापयेत् प्रतिमाः क्रमात् ॥ ७९ ॥ पूर्वादिपश्चिमान्तं तु ब्राह्मचादीरेकसूत्रगाः | प्रतिष्ठाप्योत्तरास्यास्ता अन्योन्यं यङ्गुलान्तरम् || ८० ॥ ब्रह्माण्याश्चैव चामुण्ड्याः पार्श्वसूत्रद्वयोत्तरे | प्राक्प्रतीच्योवीरभद्रः स्थाप्यो विनाविपस्तथा ॥ १ ॥ प्रत्यङ्मुखो वीरभद्रः प्राङ्मुखः स्याद् विनायकः । एकबेरे तु मध्ये स्यात् प्राङ्मुखी वायुदङ्मुखी || ८२ ॥ तत: प्रक्षाल्य बेराणि तत्तद्धृदयपङ्कजे । तत्तद्वीजानि विन्यस्य नपयेत् स्वस्वकुम्भतः || ८३ ॥ स्वस्वमन्त्रैः स्वगायच्या मन्त्राध्वानं तु विन्यसेत् । तत्तत्पदैः पदाध्वानं शेषान् पूर्ववदध्वनः ॥ ८४ ॥ ततो गुरुः स्वमूलावजकुण्डलिन्याः समुद्गताम् । परां शक्ति सूक्ष्मरूपां विद्युल्लेखानुकारिणीम् ॥ ८५ ॥ नाडीमार्गेण नीत्वोर्ध्वं हृविन्दुद्वादशान्तगाम् | तब्योमपद्ममध्येन्दुकलामृतरस प्लुताम् ॥ ८६ ।। चिन्मात्रया तु तच्ळक्त्या नीत्वैक्यं बीजमुच्चरन् । हंसपुटमध्यस्थां नादान्तस्वरभूषिताम् ॥ ८७ ।। पुष्पाञ्जलौ सुसंक्रमन्तां + + + ++ + + + । गुणातीतामनौपम्यां वेदवेद्यां निरञ्जनाम् ॥ ८८ || आनीय नाडीमार्गेण देव्यां हृत्पङ्कजे न्यसेत् । स्थापनं चाथ सान्निध्यं सन्निरोघांवकुण्ठनम् ॥ ८९ ॥ ५७३