पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपष्टितमः पटलः । अथ मूर्ति मन्त्रदेहं विन्यस्त्रावायेत् ततः । प्राग्वद् देव परां शक्ति मूलाङ्गैः स्थापनादिभिः ।। १०३ ॥ सकलीकृत्य चायद्यैः पूजयेत् तु पृथक् पृथक् । बहुचेरे त्वेकवेरे चामुण्डामेत्रमर्चयेत् || १०४ ॥ एतन्मन्त्रैश्च नवभिः पूर्वोत्तरपि पूजयेत् । हारिद्र् शबलं रक्तं पीतं नीलं शुकच्छावे ।। १०५ ॥ अतिरक्तं सितं रक्तं वासो ब्राह्मचादिसम्मतम् | श्रीकण्ठं कुङ्कुमं यक्षकर्तमं ग्रन्थिरेव च ।। १०६ ।। कृष्णागरुस्तमालं च मृगनामिश्च चन्द्रनम् | रक्तं च चन्दनं ब्राह्मीप्रभृतीनां क्रमान्मतम् ॥ १०७ ॥ गन्धा इति यावत् | पलाशकार्ककुमुदतुलस्यश्च कदम्बकम् | मल्लिका च जपा नीलमुत्पलं करवीरकम् ॥ १०८ ॥ ब्राह्मचादीनाममष्टानि पुष्पाणीमानि वै नव । सितासितागरुक्षौद्रमाज्यं सर्जरसः पुरः ॥ १०९ ।। श्रीकण्ठमिन्दुश्चोशीरं धूपद्रव्याण्यपि क्रमात् । पायसं चाथ दध्यन्नं मुद्दान्नं च गुलौदनम् || ११० ॥ माषानं कुसरं चानं रक्तं शुद्धान्नमेव च फैलानं च निवेद्यानि ब्राह्मचादीनां नव क्रमात् ।। १११ ॥ एवामा निवेद्यान्तमुपचारैर्यथोदितैः । निर्माल्येनैशकोणे तु चण्डसेनां प्रपूजयेत् ॥ ११२ ॥ अभिष्वपि तथाभौ वा हुत्वोक्तान्यैर्यथाक्रमम् । स्वमूलाङ्गैश्च गायत्र्या श्रौतर्मन्त्रैश्च चोदितैः ॥ ११३ ॥ जयादिभिः क्रमाधुत्वः यश्चित्तैघृतेन तु । पूर्णौ स्विष्टकृतं चापि हुत्वामिं स्वहृदम्बुजे ॥ ११४ ॥ नियोज्य तोरणादिस्था देवताश्च विसर्जयेत् । एकाशीतिघटैरुक्तैः प्रत्येकं नवकेन तु ॥ ११५ ॥ १. 'य', २. 'तू' ख. पाटः.