पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ यत्र स्यान्मातृसान्निध्यं तत्र शान्ति प्रकारयेत् | श्रेष्ठादिशान्ति निश्चित्य प्राग्वत् कृत्वारार्पणम् ॥ १४१ ॥ ध्वजमारोपयेत् तस्मिन् पिशाचीं विलिखेत् पटे। ऊर्ध्वकेशीं प्रवृत्ताक्षीं निर्मीसास्थिशरीरिणीम् || १४२ || दीर्घघ्राणां प्रलम्बोष्ठीं द्विभुजां दीर्घकन्धराम् । कपालवेतालधरां तथैव विकृताननाम् || १४३ ॥ अदीर्घकुक्षिहस्ताङ्घ्रि गोशृङ्गसदृशस्तनीम् । निबद्धकिङ्किणीमाल। नानासर्पविभूषणाम् || १४४ || एकबेरे भवेदेवं बहुबेरं यदा तदा । पिशाचीं परितोऽन्यानि वाहनान्यष्ट चालिखेत् ॥ १४५ ।। प्रासादाग्रे सभाग्रे वा ग्राममध्ये च चत्वरे | दशहस्तप्रमाणं तु स्यान्मुद्रामण्डपं शुभम् ॥ १४६ ॥ तन्मध्ये चतुरश्रं तु पीठं स्याद् बलिपीठवत् । ततो ग्रामपुरादेस्तु दिक्षु सन्धिष्वपि क्रमात् ॥ १४७ ॥ मण्डलानि सुलिघानि बल्यर्थ परिकल्पयेत् । ततस्तूर्यादिनिर्घोषैर्गेयनृत्तादिमङ्गलैः ॥ १४८ ॥ शूलास्त्रयात्रासहितं बलिं दिक्षु च निक्षिपेत् । शाल्योदनं सदध्याज्यं मांसप्रतिनिधिष्ठुतम् || १४९ ॥ सरक्तगन्ध कुसुमं तत्तन्मन्त्रैर्बलिं क्षिपेत् । मध्ये तु ब्रह्मणे दिक्षु लोकेशेभ्यो यथापुरम् ॥ १५० ॥ सर्वदेवालयाग्रेषु ग्रामद्वारसभासु च । चत्वरेषु च चैत्येषु राजमुख्यालयेषु च ॥ १५१ ॥ गोगजाश्वादिशालेषु मुख्यवृक्षनदीषु च । कूपारामतटाकेषु बने पितृवनेषु च ॥ १५२ ॥ निधिस्थानेषु चान्येषु सम्प्रोक्ष्य विकिरद् बलिम् । त्रिसन्ध्यं विकिरे चैव बलिदानादनन्तरम् || १५३ ॥ प्रविश्य मण्डपं पीठे न्यसेदस्त्रं च पूर्ववत् । सम्पूजयेच्च तत् तत्र यात्रां देव्याः प्रवर्तयेत् ॥ १५४ ।।