पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकषष्टितमः पटलः । तावन्ति दीपमालानां तलानि स्युर्यथाक्रमम् । ध्वजस्थाने प्रधानं तु दीपवृक्षं ध्वजोन्नतम् ॥ २९ ॥ उच्छ्रित्य तस्यामूलाग्रं दीपमालास्तु कारयेत् । तस्य वह्नयादिकोणेषु सप्तसप्तकरान्तरम् ॥ ३० ॥ कृत्वा कूटचतुष्कं तु तोरणाद्यैरलङ्कृतम् । तेषु कुण्डानि कृत्वा तु पुण्याहं चैव कारयेत् ॥ ३१ ॥ पूर्वनिशि देवाग्रे वालुकास्थण्डिलेऽनले । संस्कृते पञ्चसंस्कारैः पलाश समिधो वृतम् ॥ ३२ ॥ क्षीरं चरुं च मूलाङ्गब्रह्मभिर्जुहुयात् क्रमात् । पूर्णा च हुत्वा गायत्रया वह्नेः पूर्वोत्तरे ततः ॥ ३३ ॥ शालिस्थण्डिलपद्मे तु शरावाणि नव न्यसेत् । पृथक् प्रस्थाज्यपूर्णानि सदशानि प्रदीपयेत् ॥ ३४ ॥ हृदयेन तु तद्वौ वामादिनवशक्तिभिः । ॐ इष्ट्वा जयादिकं हुत्वा प्रायश्चित्तैर्जुहोति च ॥ ३५ ॥ कृत्वा स्विष्टकृतं पश्चाद् दीपवृक्षस्य कौतुकम् । नयाद गीतनृतादितृयघोषपुरस्सरम् ।। ३६ ॥ प्रातर्नित्यं समाप्याथ सविशेषं शिवं यजेत् । ततो महाशरावं तु त्रियेकं शिवपूजितम् ॥ ३७ ॥ श्रेष्ठादिकं दीपवृक्षाशरस्यारोप्य पूरयेत् । घृतेन वाथ तैलेन तस्मिन् वार्तं च निक्षिपेत् ॥ ३८ ॥ दशाष्टषट्पलैर्वस्त्रैर्नवैः श्रेष्ठादिकैः कृताम् । कोणमण्डपकुण्डेषु स्थण्डिलानिं विभज्य तु ॥ ३९ ॥ निघाय चानलाद्येषु ब्रह्मादीनीश्वरान्तकम् । पालाशवटशम्यर्कसमिधश्च वृतं चरुम् ॥ ४० ॥ हुत्वा दीपतरोर्मूले पूजयेत् तु सदाशिवम् । अलङ्कृत्य तु वस्त्राद्यैदींपवृक्षस्य मलतः ॥ २१ ॥ ५८९