पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे द्विषष्टितमः पटलः । तथाप्येकप्रदीपस्य फलं वक्तुं न शक्यते । दीपोत्सवादौ दीपानां फलं वक्तुं कुतः क्षमम् ॥ ५५ ॥ इति तन्त्रेषु तथैव चोदितो नवनैवेद्यविधिः प्रदर्शितः । प्रदीपकल्पोऽपि च कृत्तिकादिकः शिवस्य सर्वद्युसदां च सम्मतः ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागें क्रियापादे नवनैवेद्यकृत्तिकादिदीपपटल: एकषष्टितमः ॥ अथ द्विषष्टितमः पटलः । साधकाचार्ययोश्चापि दीक्षितानां द्विजन्मनाम् । संस्थितानां तु सर्वेषामन्त्येष्टिः कथ्यतेऽधुना ॥ १ ॥ सरिष्यतो वा मृतस्य जपेत् कर्णेऽथ दक्षिणे । आयुषः प्राणमित्यादीन् मूलेन अथितान् क्रमात् ॥ २ ॥ परेयिवांसमित्याज्यं हुत्वा तत्स्वीकृतानले । केशान् विमुच्य रूपयेच्छिष्यः पत्न्यथवा सुतः ॥ ३ ॥ आस्ये हिरण्यं प्रक्षिप्यं समाच्छाद्याहताम्बरैः । इदंस्वा वस्त्रेणेति यावत् । दर्भेणाङ्गुष्ठयोर्बद्ध्वा घृतदध्यक्षतांस्तिलान् ॥ ४ ॥ उदकुम्भं हिरण्यं च पूषत्वेत्यग्रतो नयेत् । वंशदार्वादिरचितां सुदृढां शिबिकां नवाम् ॥ ५ ॥ आच्छाद्य रक्तवासोभिर्ध्वजमालालङ्कृताम् । दर्भमालापरिक्षिप्तां स्वास्तीर्णांमधिरोप्य तु ॥ ६ ॥ अत्र शिष्यादयः स्नाताः प्राचीनावीतिनस्तु ते । कवसनाः सर्वे वहेयुः शस्त्रजापिनः ॥ ७ ॥ ज्वलन्तमग्निं पात्रेऽन्यो गृहीत्वा पुरतो व्रजेत् । मामादेबघतो दूरे नद्यादेस्तु समीपतः ॥ ८ ॥ त्रिभाग (नेन ? याने) मार्गस्य शिविकामवतार्य तु । दभैरारतीय परितो वातास्ते पान्तु मन्त्रतः ॥ ९ ॥ १. 'वामने' ख. पाठः, ● १९१