पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ उक्तं च पुराणादिषु - " नभस्यमासस्य तु कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे । उपलवे चन्द्रमसभ भानोस्तिस्रोऽष्टकायामयनद्वये च ॥ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः (तत्तज्ज ? दत्तं ज)लान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥” इति । अपिच । “अमावास्यासु सर्वासु त्रयोदश्यष्टमीषु च । कृष्णपक्षे विशेषेण व्यतीपाते क्षयेषु च ॥ विषुवे चैव पञ्चम्यां नवधान्यादिसंभवे । क्षेत्रतीर्था (दि) गमने श्रोत्रिये च गृहागते ॥ स्वप्ने वा स्वपितॄन् दृष्ट्वा श्राद्धं कुर्वीत भक्तितः । कुलशीलश्रुताचारसम्पन्नांस्तु द्विजोत्तमान् || शिवभक्तान् विशेषेण पूर्वेयुर्वरयेन्निशि । चरुपाकोकमार्गेण चुल्लीषु शुचयो द्विजाः || स्नाताः शुक्लाम्बरधराः साधयेयुश्च तद्धविः । श्राद्धे शस्तानि धान्यानि ग्राभ्यारण्यानि सर्वशः || वर्जयित्वा कुलस्थानि चणकांश्चैव कोद्रवान् । पुलाकांश्चैव कगूंश्च निष्पावांश्च विशेषतः ॥ फलेष्वपि च विख्यानि ककुभाब्धमलाम्बुकम् (?) । विम्बं च त्रापुषं चाथ मूलेषु लशुनं तथा ॥ पलाण्डुमूलकं चापि शाकाद्यपि च वर्जयेत् । बर्ज्य हि लवणं श्राद्धे हिङ्गुश्च मरिचानि च ॥ कुस्तुम्बुरूणि पिण्याकं(चै?तै)लं चाभ्यञ्जनं विना । शस्तं क्षीरं च दध्याज्यं गव्यं श्रेष्ठं च माहिषम् || मध्यं चाजाविकं नीचं वर्ज्ये मथितकाञ्चिके । (विश्वेदेवा द्विजाः प्रीता: ? ) 'मसो रवेश्च त्रिष्वष्ठकास्वप्ययनद्वये च' इति विष्णुपुराणे पाठो श्यते ।