पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्ध त्रिषष्टितमः पटलः । नित्योत्सवे (न ? तु) लिङ्गं वा बेरं वापि महोत्सवे । पतितं यदि यानादे राजराष्ट्रादिनाशकृत् || १८ || प्रायश्चित्तं तु तत्रैव देवं विन्यस्य सर्वतः | तिरस्करिण्या संवेष्ट्य समालिप्य च तत् स्थलम् ॥ १९ ॥ स्नात्वा कृत्वा तु पुण्याहमन्नलिङ्गमथापरम् | विधाय तच्च बेरं च तत्रैव विधिनार्चयेत् || २० ।। नवकेनाभिषिच्याथ शाश्यन्नं घृतपायसम् | निवेद्यात्राभिमाधाय प्राच्यां नामान्तसंस्कृत ॥ २१ ॥ घृतं चरुं च समिधो मधुक्षीरे च लाजकान् । ईशादिभिस्तु सद्यान्तैर्गायत्र्या श्वेतर्सषपैः॥ २२ ॥ तिलैरस्त्रेण मूलेन शालिभिश्च शतं शतम् । हुत्वाथाघारशक्त्यादिमन्त्रैश्चापि दिगीश्वरैः ॥ २३ ॥ दिशि यस्यां तु तल्लिङ्गं च्युतं तत्पालमन्त्रतः | तिलाज्याभ्यां शतं हुत्व | जयादि निष्कृति तथा ॥ २४ ॥ कृत्वा स्विष्टकृतं दद्याद् दिक्पालोक्तां तु दक्षिणाम् । हैमो गजो हिरण्यं च महियो महिषान्विताः ॥ २५ ॥ हैंमच्छागस्तथा हारः पित्तलं हेमसंयुतम् । पयस्विन्यश्च रूप्यं च दक्षिणा: कथिताः क्रमात् ॥ २६ ॥ पुनः प्रवर्तयेद् यात्रां शिष्टं च विकिरद् बलिम् | बेरं चेत् पतितं मिन्नं तत्रोक्तात् तु चतुर्गुणम् ॥ २७॥ प्रायश्चित्तं दक्षिणा च स्यादन्नं चाप्यवारितम् | बेरमन्यं प्रतिष्ठाप्य यात्राशेषं प्रवर्तयेत् ॥ २८ ॥ महास्नपनपूजां च मूललिङ्ग प्रवर्तयेत् । पूजाविच्छेदकालस्य गौरबानुगुणेन तु ॥ २९ ॥ प्रायश्चित्तं प्रकुर्वीत तत्कालद्विगुणार्चनम् । होमं च दक्षिणां चापि दत्त्वा पूजां प्रवर्तयेत् ॥ ३० ॥ आ द्वादशौहात् पूजावा विच्छेदे निंष्कृतिः स्मृता । लिङ्गे तु मानुषे पश्चात् प्रतिष्ठामेव कारयेत् || ३१ ।। १. शात् पू' ख. पाठः,