पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुवपद्धतौ पञ्चगव्यादिहोमान्ने तत् तद् विन्यस्य पूजयेत् | अथ प्रासादहारासु वल्मीकं वाथवा मधु ॥ ५८ ।। जायेत रक्तकन्या वा गृध्रोल ककपिञ्जला: । गर्भागारं विशेयुर्वा विमाने वाशनिः पतेत् ॥ ५९ ॥ तत्रापि पूर्वकथितदोषशान्ति तुकारयेत् । अथोत्पातेषु जातेषु धूमकेतूमादिषु ॥ ६० ॥ भूमिकम्पे दिशां दाहे चण्डवातेऽग्निविप्लवे । अवात वृक्षपाते वा शऋचापोद्गमे निशि ॥ ६१ ॥ अद्भुतेष्वथ चान्येषु तदोषप्रशभाय तु । अस्त्रयागं पुरा कृत्वा सविशेधं शिवं यजेत् || ६२ ॥ तद्यथा प्राच्यामैशेऽथवादीच्या भाग्वत् कृत्वा तु मण्डपम् । अलङ्कृत्य तु पुण्याहं विकिरक्षेपपूर्वकम् || ६३ ॥ कुम्भास्त्रयजनाद् श्रान्त्वा वैद्यां कृत्वा तु भद्रकम् । षडङ्गमूलेनाश्च तद्वर्णविहितः क्रमात् ।। ६४ ॥ जातियुक्तै(स्तु ? रपि) तथा सकळीकृतविग्रहः । विघ्नमिष्ट्वार्घ्यमापूर्य तिलक पुष्पशेखरः ॥ ६५ ॥ शक्त्यनन्तासनादूर्ध्वं धर्मादिगुणपङ्कजैः । कल्पान्तार्कश तद्युतिर्दशभुजी दोपचाननः पिकश्मश्रुजटोद्भटस्त्रिणयनी मुण्डसजा मण्डितः टकं चर्म कपालचापभुजगाञच्लासिवह्नीन् शरं विश्रद्धोगिविभूषणो डमरुकं व्याघ्राजिनात्ताम्बरः || ६६ ।। एवं ध्यात्वा तु मूलाः सकलीकूल्य पूजयेत् ॥ ६७ ।। अर्ध्याद्यैरथ भोगानामांयच्छन्नादिषु | विद्येश्वरांश्च नदिनु तद्राचे दशलोकपान् || ६८ ॥ 'द' क. पाट:-