पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे चतुष्षष्टितमः पटलः । शङ्खभेर्यादिनिर्घोषैः कुम्भं गर्भगृहं नयेत् । यात्राहोमं तु मूलाङ्गैः कुर्याद् गर्भस्य पूर्वतः ॥ १५ ॥ कुम्भाद्भिः प्रोक्ष्य लिङ्गाद्यं शिवाज्ञां श्रावयेत् ततः | भो भोः सत्त्वेन येनेदं दुष्टलिङ्गं समाश्रितम् ॥ १६ ॥ स शीघ्रमेतदुत्सृज्य गच्छतु स्थानमीप्सितम् । अत्र देवो यथापूर्व विद्याविद्येश्वरैर्युतः ॥ १७ ॥ देव्या सह गणैः शश्वत् सन्निधत्तां सदाशिवः | इत्युक्त्वा च दत्त्वास्मात् पिशाचादीन् विसर्जयेत् ॥ १८ ॥ व्यापकेश्वरशब्दश्च चतुर्थ्यन्तो नमोन्वितः । तारादियुक्तः स्वेनैव षडङ्गानि स्वजातिभिः ॥ १९ ॥ अनेन सकलीकृत्य स्वयं तद्व्यापिनं शिवम् | लिङ्गालयादौ संस्मृत्य प्रार्थयेन्मनुनामुना || २० | भगवल्लिङ्गमेतत् तु दुष्टं दोषावहं यतः । अस्योद्धाराच्छान्तिरस्तु सर्वेभ्यो व्यापकेश्वर! |॥ २१ ॥ तदुद्धारे प्रवृत्तं मामधितिष्ठेह शङ्कर ! | तथेति देवेनादिष्टः शान्तिहोमं समाचरेत् ॥ २२ ॥ क्षीराज्यमधुदूर्वाग्रैर्मन्त्र संहितया शतम् । लिङ्गसञ्चलनार्थं तु सहस्रं जुहुयाइ घृतम् ॥ २३ ॥ मूलाद् दशांशतोऽङ्गैश्च पुनःस्थापनमुद्दिशन् । शतं जुहोति क्षैरेय्या ततः पाशुपतास्त्रतः ॥ २४ ॥ ब्राह्मादिकानां भागानां सहस्रं तु पृथक् पृथक् । संप्रोक्ष्य शान्तिकुम्भाद्भिस्तत्तद्भागे तु संस्पृशेत् ॥ २५ ॥ जपित्वाहुतिसंख्यं तु विलोमार्ध्य प्रदाय तु । पुनः प्रतिष्ठा कालेन यावता तस्य शक्यते ॥ २६ ॥ तन्निश्चित्यावधिं तस्मै शनैर्विज्ञापयेद् गुरुः | प्रणवाद्यं तु संरुद्धैर्मूलाङ्गैर्ब्रह्मभिस्तथ ।। २७ ।। विलोमतस्तु लिङ्गादौ व्याप्तं तं व्यापकेश्वरम् । सूत्रस्थं व्योमवद् व्याप्तं ध्यात्वा कुम्भे नियोजयेत् ॥ २८ ६.१३