पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

६१४ ईशानाशिवगुरुपद्धतौ ब्रह्मादिभागगान् मन्त्रान् मुलं चापि पडध्वभिः । कुम्ने तस्मिन् समावास्य संपूज्यार्थ्यादिभिः क्रमात् ॥ २२ ॥ वाससास्त्रेण संवेष्टय दस्वार्ध्य कुम्भमुद्धेरेत् । शिरसववहन गच्छेत् प्रादक्षिण्यं स्वयं गुरुः ॥ ३० ॥ प्रवेश्य मण्डपे प्राग्वच्छय्यायां विनिवेशयेत् | पूर्वद् ब्रह्मभिर्दिक्षु फोगेजुहोति ॥ ३१ ॥ त्रिखण्डभावना कार्या दारुल यथःतुरम् | प्रातबलालये लमे हालसपिण्डकम् ॥ ३२ ॥ संस्थाप्य कुम्भगान् मन्त्रांम्तम्मन् देवं च योजयेत् । अभिषिच्य तु तत्रस्थमेवं विज्ञापयेच्छिवम् ॥ ३३ ॥ यावन्मूलालये लिङ्ग निष्पन्नं स्यात् प्रतिष्ठितम् | तावद् दारुमये लिङ्गे सान्निध्यं कुरु शङ्कर ! ॥ ३४ ॥ ततस्तत्रैव गन्तव्यमस्मालिङ्गान् प्रसीद मे | सृष्टिक्रमेण मन्त्रांश्च ध्यात्वा तस्मिन् षडध्वनः ॥ ३५ ॥ अर्ध्यायै: प्राग्वदभ्यर्च्य हुत्वा प्राग्वत् त्रिवासरम् | चतुर्थदिवसे स्नानं नवकेन विधाय तु ।। ३६ ।। नित्यपूजोत्सवाद्यं यत् कर्म तत्र प्रवर्तयेत् । सति चण्डेश्वरे चण्डं विसृज्याप्सु विनिक्षिपेत् ॥ ३७ ॥ ततो हेमस्खनित्रेण खात्वात्रेण तु देशिकः | अदोषदुष्टं पीठं चेदुद्धृत्यान्यत्र विन्यसेत् ॥ ३८ ॥ रक्षेद् यजेत् स एवेशो यतो बालालयेऽर्च्यते । दुष्टं लिङ्गं हैमरज्ज्वा बद्ध्वा वृषमयोजिते ॥ ३९ ॥ शकटे तु समारोप्य क्षिपेद् गाधेतरेऽम्भसि | शैललि विधिस्त्वेवं दारुजं चेच्छिवामिना ॥ ४० ॥ दहेदस्त्रेण रत्नं वा मृन्मयं वाग्निदाहतः । अविवर्णमदुष्टं चेत् तदेव स्थापयेत् पुनः ॥ ११ ॥ १. 'स' ख, पाठः,