पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रपाकक्षणम्। शहरा द्वात्रिंशः परख नन्दपकचङ्गुलं यावत् संख्यया पूर्ववत् ततिः । स्तम्भोत्सेषे तु रुद्रांशे पक्तिनन्दाष्टभागिके ।। ११० ।। मूल्तारं तु भागेन तत्तद्भागोननम्रतः । स्तम्भोचे शरभागे तु द्विभागोच्चं तु वा तैलम् ॥ १११N तृतीयांशकभागेन स्तम्भस्योचे मसूरकम् । सोपपीठमविष्ठानं केवलं वा मसूरकम् ॥ ११२ ॥ अधिष्ठानोपरि स्तम्भः प्रस्तरश्व त्रिपट्टकः कपोतप्रतिसंयुक्तः सामान्यो मण्डपः स्मृतः ॥ १३ ॥ चतुरश्रश्चतुष्पादो बसुनासाविभूषितः । अासनाभिषानैः स्यान्मण्डपो वा प्रपाथवा ॥ ११४ ॥ त्रिभक्ति षोडशस्तम्भं सरङ्गं यष्टनासिकम । सकूटं वा चतुर्द्धारं चतुर्भिस्तोरणान्वितम् ॥ ११५ || देवद्विजनरेन्द्राई सर्वकर्मसु पूजितम् । नाना सिद्धं वदन्तीह मण्डपं वा प्रपामपि ॥ ११६ ॥ मण्डपलक्षणम् | अथ प्रपाणां लक्ष्मापि सामान्येनेह कथ्यते । पादायामः पुरोक्तः स्याद् वेदर्लष्टदशाङ्कः || ११७ | पादविष्कम्भमानं स्मात् पादाः स्युः सारदारूजाः । त्वक्सारैनिर्मिता वा स्युरुर्ध्ववंशोत्तरायपि ॥ ११८ ॥ प्रास्वंश चानुवंश च नालिकेरच्छदादिभिः | अन्यैर्वाप्युपपत्त्या तु पत्रैः प्रच्छादयेत् प्रा ।। ११९ ॥ पचिनन्दाष्टससनुशरांशे पादतुझके । भागेन वेदिकोचं स्यान्मध्ये रङ्गं च कल्पयेत् ॥ १२० ॥ चतुर्भाशेन पादोच्चाद् भागाद् बेदिमनरकम् । स्याद् शस्तलिमायामः प्रस्तरोंऽशेन तस्य तु ॥ १२१ ॥