पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईदनक्षिवरगुरुदेवप्डतो ध्यानानि नैकधा स्वकः समाधिरथवा त्रिधा | अहिंसा सत्यमस्तेयं ब्रह्चर्यापसियहौ ॥ ८ ॥ यमाः पञ्चदिधास्तेषां एकभेदा भवन्ति हि । मनोवाकूकममिरिसाकिविधाः प्राणिनामिह ॥ ९ ॥ ताभ्यो निवरत्ति सर्वत्र अं परिचक्षते । सत्यं यथाथेकथनं सवेभूतरहितं च यत्‌ ॥ १०॥ परपीडाकरं सत्यमेवं स्यं विदर्बुधाः । असत्यमपि भूतानां हितं चेत्‌ सस्यमेद तत्‌ ॥ ११ ॥ परपीडाकरं सतयं यदा मौने तदा भजेत्‌ । अन्यैः परिग्रहीतानां यक्तानां वाश्रमादिषु ॥ १२॥ निक्षिपतानां तृणानां वा केसणा मनसा गिरा । पराथीनामनादानमस्तेय परमं स्मृतम्‌ ॥ १३ ॥ ब्रहमचयेमिति श्राहुरिन्धियाणां तु संयमम्‌ । तत्राप्युपस्थविषयनियृ्ति तु विदेषतः ॥ १४॥ किन्तु, दर्शनस्यशेनापेक्षासङ्कस्पामाषणादिभेः । योषितसंमोगवेमु्यं जक्मचयं परं विदुः ॥ १५ ॥ तत्रापि च गृहस्थानां स्वदारान्नव्यतिक्रमात्‌ । तऋतुस्नाताभिगमनं त्रह्मचयं परं स्मृतम्‌ ॥ १६॥ अजनक्षयसरक्षाहिसादोपादिदरोनात्‌ । सस्वीकरणमथोनां मूल्य; स्यादपसदः ॥ १७ ॥ भिक्षूणामयसुदिष्ट अन्येासन्यथा स्मृतः । जह्यचारी गृहस्थो वा वानप्रस्थाऽथवा मुनिः ॥१८ ॥ सकुटुम्बस्तु यस्तस्य गवादीनां तु पृष्टये |। अपत्पातिगरहेभ्यम्तु निवृ्तिरपरियहः ॥ १९ ॥ ॥ एवं यमाः ॥ नियमाः शोचसन्तो स्वाध्यायस्तप एव च । तद्वदशवरपूजेति पञ्च भिन्नाम्तु ते पुनः ॥ २० ॥

१. तत्‌ परपीडाङ्रं सत्य यदा, २, भाः क, पाठः