पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

बमनियमादिनिरूपणम् ] उत्तरार्धे द्वितीयः पटलः । शौचं तु शुद्धिर्विज्ञेया मनोवाकायकर्मणाम् । अचिन्तनमकृत्यानां यत् तच्छौंचं तु मानसम् ॥ २१ ॥ अक्ली (नं? बं) वाचिकं स्यात् तु कायिकं तु मृदा जलैः । मलानां क्षालनञ्चान्तःकरणस्य विशोधनम् ॥ २२ ॥ पापानामननुष्ठानं कर्मिणां शौचमिप्यते । वर्णाश्रमादिधर्माणामविरोधागतेन तु ॥ २३ ॥ धनधान्यादिना वृत्त्या तृप्तिः सन्तोष उच्यते । (ग)तेष्वननुशोकः स्याद् भविष्यार्थेष्वलोलता || वर्तमानेष्वसक्तिश्च सन्तोषः परिपठ्यते । हर्षागमेष्वनुत्सेकः शोकस्थानेष्वशोकता ॥ २५ ॥ समता चापि सर्वेषु सोऽपि सन्तोष उच्यते । प्रणवस्य तथाभ्यासस्तथोपनिषदामपि ॥ २६ ॥ तत्फलानभिसन्धानात् स्वस्वमन्त्रजपोऽपि च । स्वाध्याय इति निर्दिष्टस्त्रिविधोऽपि च योगिनाम् ॥ २७ ॥ तथा चाहुः "स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमात्मनि । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ शब्दब्रह्म च तद् ब्रह्म वेदितव्ये उभे अपि । इति। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥” एकभुक्तोपवासाद्यैः कृच्छ्रचान्द्रायणादिभिः । कर्शनं तु शरीरस्य यत्तत्तप उदाहृतम् || २८ || तत्राप्यनशनं नेष्टं नेष्टमत्यशनं तथा । व्रतचोदितकालाशी तपस्वी योगभाग् भवेत् || २९ || तथाचाह भगवान् "नात्यश्नतस्तु योगोऽस्ति नचैकान्तमनश्नतः । नचानिस्वमशीलस्य जाग्रतो नापि चार्जुन! | ६२३