पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरां द्वितीयः पटलः । जथ प्राणादयः पञ्च नागाद्याश्चापि पञ्च हि। प्राणस्तु हृखञ्मगत असनाद्धृदयसितिः ॥ ६७ ॥ निःधासाच्छासकासादीन्‌ कुवन्‌ वक्षः समाश्रितः । प्रयाणं कुश्ते नित्यं य (स्या ? स्मात्‌ ) प्राणः प्रकीतितः॥ ६८ ॥ अवाङ्मूत्रमरादीनामपानो(?) हस्तादिसन्धिगः । हानोपादानकर्मां च तस्माद्‌ म्यान इति सृतः ॥ १९ ॥ ऊर्ध्वं नयस्युदानरतु नामेरोशिरसि स्थितः । गात्रनेत्रविकाराचं कर्मोदानस्य तु स्मृतम्‌ ॥ ७० ॥ समानः सवकायं तु व्याप्य सन्धिषु च खितः । त्वगसृङ्मांसमेदोस्थिसंस्था नागादिवायवः ॥ ७१ ॥ रजारिकैरदरङ्कसनामेस्थास्ते त्वनुक्रभात्‌(?)। अथ वणोः-- नीलिन्द्रगोपगोक्षीरविदयुदर्कन्दुसभमाः ॥ ७२ ॥ कुन्दभिन्नाञ्जन कोदमकुम्भङघुमोपमाः । आहारपचनाधन्तं प्राणङकत्यमितीरितस्‌ ॥ ७३ ॥ पोषणाय समानस्य कमीति परिपठ्यते । उद्गारा् त नागस्य कूमस्यान्मीखनादिकम्‌ ॥ ७४ ॥ कृकरस्य श्चुत कमं जम्माच देवदत्तजम्‌ । धनस्जयस्य रा (भाः?षाद्यं) मृतं च न विमुञ्चति ॥ ७५ ॥ मध्येन तु शरीरस्य सुषुम्ना सूत्रवत्‌ स्थिता बिन्दोमधौनमासाय ब्रह्मरन्ध्रेण निगेता ॥ ७६ ॥ इडा च पिङ्गला चैव वामतोऽस्याश्च दक्षिणे । सुषुम्नायां स्थिते वामदक्षिणप्राणयोः सते. ॥ ७७ ॥ इडाप्रष्ठात्तु गान्धारी सम्यनेत्रविनिर्गता | हस्तिजञिह। च वामाड्प्ररङ्कषठाग्राद्‌ विनिर्गता ॥ ७८ ॥ सुया दक्षिणस्याङ्घ्रेर्ज्येष्ठिकाग्रान्तनिर्गमा । अलम्बुषा त्वधो नाभेः पायुमूान्तनिशमा ॥ ७९ ॥

१, ननां व्यानो ह क, पाटः. २. स्मः स. पठः.