पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानश्चिवगुरुदेवषद्धती

पूषा तु पिङ्गलाप्रष्ठाद्‌ दक्षिणश्रोत्रनिर्गत | नाडयो विमलाचास्त्‌ दश्च हस्ताभनिगेताः ॥ ८० ॥ कुहस्तु पिङ्गप्रष्ठाद्‌ दक्षिणाक्षिवेनेगंता । विश्वोदरोदरं यता सरस्वत्यपि मेदगा ॥ ८१ ॥ जन्तस्पुषिरसयुक्ताः सवा अपिच नाडयः । पूणैरक्ताश्च ताः सर्वाः पृद्मतन्तुवि + + +.॥ ८२ # तासां शाखोपश्चाखानां भेदस्तु बहुषा स्मृतः| देहाद्‌ बहिर्मिगेताग्रा रोमसंज्ञाः शरीरगः ॥ ८३ ॥ दमश्रणि मुखजातानि केशाः शिरसि निगेताः । तिखः कोय्योऽपकोरिश्च केशरोमाणि देहाः ॥ ८४ ॥ जरायुजानां देहेषु पशूनां त्रगुणाः स्मः । पक्षिणां तु ततोऽर्घार्धं सिरारोमामि संख्या ॥ ८५ ॥ सिरारोमादिनियमो नहि कीरा्दिजातिषु । स्थावराणामपि तथा सरवे त प्राणिन; स्मृताः ॥ ८६ ॥ एवं नाडोर्विदितवा तु प्राणायामं समाचरेत्‌ । एवं यमाश्च नियमानि (नि ? श्च) तथासनानिं प्राणाद्यश्च पवना अपि नाडिचक्रम्‌ । योगस्य र्यौनि बहिरङ्गतयोदितानि सेग्यानि तानि वेदितानि यथोपदेशम्‌ ॥ ८७१ ॥ इति श्रीमदीशानशिवगुख्देवपद्धतं, सिद्धन्तसारे उपिभगे योगादे योगलक्षणादिपरलो द्विफीयः ॥ अथ तृर्तषयः पटलः अथ योगं विविदिषुः प्राप्य यागविदं गुरुम्‌ । शश्रूषाथप्रदानयचरारध्य परितोष्य च ॥ १ ॥ तस्माद्‌ विज्ञाय योगं तु दख तु गुरुदक्षिणाम्‌ । अनुद्भातस्तु गुरुणा गत्वा देशं मनोरमम्‌ ॥ २

१, कुण्डलाः ख. पाठः. २. णो क. पाठः, ३, ता ४, ददा" ख. पाटः