पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे तृतीयः पटलः । पुण्यक्षेत्रनदी तोर्थवनसानुमदादिकम् । तत्राश्रमे मठे वाथ प्राज्यंमूलफलोदके ॥ ३ ॥ ग्रामे देवालये व स्वगृहे वा मनोरमे । परिशुद्धा (त्म) वान् योगा निस्संसिंगो विजितेन्द्रियः ॥ ४ ॥ स्ववर्णाश्रमकर्माणि चोदितानि समाचरन् । युक्ताहारविहारस्तु युक्तस्वभावबोधनः ।। ५ ।। शान्तस्त्रिषवणस्नायी सर्वत्र समदर्शनः । पिचुतूलादिसंपूर्ण आसने सोत्तरच्छदे ॥ ६ ॥ विशुद्धे सम्यगासीनो विजितासनमास्थितः । विनायकं गुरुं चाथ नमस्कृत्य ततः शिवौ ॥ ७ ॥ ऋजुकायशिरोमीवः कृत्वान्तर्यजनं हृदि । योगं युञ्जीत मतिमान् न द्रुतं न विलम्बितम् ॥ ८ ॥ अथ ये ग्रन्थय: पञ्च भूतशुद्धौ प्रदर्शिताः । हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रस्थिताः क्रमात् ॥ ९ ॥ तानूर्ध्व वायुना भित्त्या मुक्त्वा दक्षिणनासया | बामनासापुटेनाथ पूरयेन्मरुतोदरम् ॥ १० ॥ पूरकस्तु स विज्ञेयो मात्राषोडश (का? को) विधिः । निरुन्थ्यान्निर्गमं तस्य कुम्भकाख्यः स तु स्मृतः ॥ ११ ॥ स चापि षष्टिमात्रः स्याद् रेचकस्तस्य रेचनात् । पिधाय वामघ्राणं तु दक्षिणेनैव रेचयेत् ॥ १२ ॥ स तु रेचक उद्दिष्टो मानं तेषां निगद्यते । पूरके यष्टमात्राभिर्नाभिपद्मे चतुर्मुखम् ॥ १३ ॥ अकारमूर्तिमगुणं समाधिस्थं चतुर्भुजम् । कुम्भके च चतुष्पष्टिमात्रामात्रं तु धारयेत् ॥ १४ ॥ उकारमूर्ति शङ्खाभं वासुदेवं हृदम्बुजे । शङ्खचक्रधरं सौम्यं समाधिस्थं चतुर्भुजम् ॥ १५ ॥ किरीटिनं स्मरेच्छक्त्या यावत् तावत् तु कुम्भयेत् | रुद्रं मकारमूर्तिं तु भ्रूमध्यकमले स्मरन् ॥ १६ ॥ १. "प्रय' क. पाठः