पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ शुक्लवर्ण समाधिस्थं चतुर्बाहुं त्रिलोचनम् । एणटङ्कधरं सौम्यमिन्दुमौलिं कपर्दिनम् ॥ १७ ॥ मात्राद्वादशमात्रं तु दक्षिणेनैव रेचयेत् । अथ प्रणवतो वायुं समापूर्य भ्रुवोऽन्तत् ॥ १८ ॥ बिन्दुमत्यक्षरे तस्मिन् नियम्यात्मानमात्माने । मनसा तपदोङ्कारं जपेन्मात्रत्रयाधिकम् ॥ १९ ॥ एष प्राणजयोपायो दृष्टादृष्टफलप्रदः । भूतशुद्ध्युक्तमार्गेण प्राणायामास्तु पञ्च ते ॥ २० ॥ शोषणांद्यास्त्रयश्च स्युः सहैतान् पृथगाचरेत् । सन्ध्ययोर्वायुमाकृष्य पिबन्- वाग्मी च जायते ॥ २१ ॥ व्याघयो यस्य नश्यन्ति मासान् मासैस्तु वा क्रमात् । बधिरो मूर्ध्यवात्मानमाधायापूर्य मारुतम् ॥ २२ ॥ पिधाय सर्वद्वाराणि व्योमेन्दोरमृताप्लुतम् । कर्णाभ्यां विसृजेद् वायुं बाधिर्यादेष मुच्यते ॥ २३ ॥ पार्श्वयोर्वाथ नाभौ वा धारयेद् गुल्मशूलनुत् । यत्र यत्र रुजा देहे तत्र तत्र तु मारुतम् २४ ॥ आरोप्यं प्राणनियमात् तं तं रोगं व्यपोहति । अथापानं समुत्कृष्य वह्निस्थान नियोजयेत् ॥ २५ ॥ निरुन्ध्याच षडक्षाणि ततो नाद: प्रवर्तते । नामेरामूर्घतो वीणाध्वनिर्नादः प्रवर्तते ॥ २६ ॥ सुषुम्नयोर्ध्वमया तच्छ्रुत्वासौ विमुच्यते । ब्रह्मरन्ध्रेण तस्याथ प्राणोऽम्युच्चरतीच्छया ॥ २७ ॥ हृदयाम्भोरुहान्तःस्थः प्राणो हंस इतीरमन् । उच्छ्वासं जनयेच्छश्वदहोरात्रे तु संख्यया ॥ २८ ॥ षष्टयुच्छ्बासः स्मृतः प्राणः षट् प्राणा घटिका स्मृता । घटिकानां स्मृतः षष्ट्या त्वहोरात्रस्तु मानुषः ॥ २९ ॥ श्वासनिःश्वासविच्छेदः प्राणायामात् प्रवर्तते । अगोदरे नाभिपद्मे ध्यात्वा तु चतुराननम् ॥ ३० ॥