पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे तृतीयः पटलः । अणिमादिगुणैश्चर्याण्यधिगम्याप्यावोस्मितः । षड्धर्मिभिरसंस्पृष्टो मैत्रादिगुणवर्जितः ॥ ७६ ॥ क्षमादमशमोपेतः सर्वभूतानुकम्पकः । छित्त्वा गुणमयान् पाशान् परं निर्वाणमृच्छते ॥ ७७ ॥ धारणानां द्वादशकैरायतं ध्यानमिष्यते । ध्यानाद् द्वादशकायामः समाधिर्भवति स्फुटम् ॥ ७८ ॥ ध्यानाधिकारः । समाधिः समभावः स्याज्जीवात्मपरमात्मनोः । तद्वच्छिवाह्वयं ब्रह्म परंज्योतिः सुनिर्मलम् ॥ ७९ ॥ एकं ज्ञानघनं शान्तं सर्वकारणकारणम् । अवस्थात्रयनिर्मुक्तं षड्भावविकृतेः परम् || ८० || सर्वानुग्राहकं विश्वव्यापि नित्यं निरञ्जनम् । आकाशादिमहाभूतैः शब्दाद्यैर्विषयैरपि ।। ८१ ॥ दशेन्द्रियमनोबुद्धिसाहङ्कारगुणैरपि । प्राणादिभिः प्रकृत्या च पुरोगाभ्यामविद्यया || ८२ ।। नियत्या कलया कालमायाभ्यां च विवर्जितम् । सादेशेश्वरविद्याभिः शक्त्या चाखिलकारणम् || ८३ ॥ नादान्तभासकं शश्वत् पञ्चकृत्यैकहेतुमत् । अनाद्यन्तं परं सूक्ष्मं तद् योऽहं सोऽहमेत्यपि || ८४ ॥ चित्ताधानं शिवे सम्यक् स समाधिरित स्मृतः । यदा समरसं चित्तं सर्वत्र समदर्शनात् ॥ ८५ ॥ रागादिदाषरहितं हेयोपादेयनिःस्पृहम् । आहितं स्याच्छिवे शश्वत् समाधिः परमः स्मृतः ॥ ८६ ॥ अनात्मबुद्धिदेहेऽस्मिन्नस्वबुद्धेिश्च वस्तुपु | एषणात्रयमुक्तस्य कर्मपुत्रार्थवर्जनात् ॥ ८७ ॥ सर्वारम्भपरित्यागात् सर्वसङ्गविवर्जनात् । सर्वव्यापिनि चिन्मात्रे शिवेनैक्येन भावना ॥ ८८ ॥