पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे त्रयस्त्रिंशः पटलः । नन्द्यावर्ताश्च बदरा: करवीराः कपित्थकाः । सर्पमारारिमेदाश्च पुत्रजीवाः सडुण्डुकाः ॥ ८ ॥ तिन्त्रिणीपाटलाशोककपूरागरुगृञ्जनाः । अर्काश्च वर्जनीयाः स्युर्देवमानुषधामसु ॥ ९ ॥ ऋजवः सारवन्तश्च दृढाश्च चिरजोविनः | वर्षवातातपसहा जलस्थलसहाश्च ये ॥ १० ॥ तत्तद्देशोचिताः शस्ता ग्राह्याः स्युः शुभधामसु । प्रायशः क्षीरतरवो न मनुष्यगृहोचिताः ॥ ११ ॥ देवधामसु ते योग्याः सर्वेषां लिकुचः शुभः । वृत्ताकारस्तु मूलाग्राद् बहुशाखो दृढायतः ॥ १२ ॥ पुंवृक्षः स्यात् तरोः स्त्रीत्वं स्थूलमूलकुशाग्रत | मूलाग्रयोः कृशत्वं च मध्ये स्थौल्यं च षण्डता ॥ १३ ॥ मुहूर्तगर्भस्तम्भादौ पुंवृक्षेणैव कारयेत् । शेषकर्मसु सर्वेषु त्रिलिङ्गैरपि शस्यते ॥ १४ ॥ दारुनियमः । शुकृपक्षे शुभर्क्षादौ कर्ता स्थपतिना सह । स्नातः सिताम्बरालेपः कृतकौतुकमङ्गलः ॥ १५ ॥ वाचयित्वा द्विजैः स्वस्ति सर्वातोद्यपुरस्कृतः । यथोद्दिष्टं ब्रजेद् देशमुद्दिष्टैस्तरुभिर्युतम् ॥ १६ ॥ प्रयाणसमये शस्तैर्निमित्तैर्ज्ञातमङ्गलः । उद्दिष्टवृक्षच्छायायामुपलिप्य तु मण्डलम् ॥ १७ ॥ गणेशं गन्धपुष्पाद्यैर्भक्ष्यैर्भेाज्यैश्च पूजयेत् । क्षेत्रेशमोषघीशं च तथैव वनदेवताः ॥ १८ ॥ गन्धादिभिश्च चरुणा फलपायसमोदकैः । इष्ट्वा भूतबलिं दद्याद् भूतान्नकृसरौदनैः ॥ १९ ॥