पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ सटङ्क: स्थपतिः स्त्रात्वा मन्त्रावेतावुदीरयेत् । अपकामन्तु भूतानि देवताश्च सगुह्यकाः ॥ २० ॥ युष्मभ्यं सुबलिर्भूयात् सोमो दिशतु पादपान् । शिवमस्तु महीपुत्रा युष्मभ्यं चापि नः सदा ॥ २१ ॥ कर्मैतत् साधयिष्यामि यतां वासपर्ययः । एवमुक्त्वा नमस्कृत्य पादपेभ्यः प्रसन्नधीः ॥ २२ ॥ तरोश्छेधस्य तु प्राच्यां पीत्वा गव्यं पयों निशि | दर्भेषु स्थपतिः सुप्त्या सुस्वमैः प्रातरुत्थितः ॥ २३ ॥ खात्वा खलङ्कृतः शस्ते मुहूर्ते स्थपतिः सुषीः । आलिय परशोरास्वं पञ्चगव्येन वाग्यतः ॥ २४॥ बायैश्य मङ्गलैगर्मिः प्राङ्मुखो वाप्युदङ्मुखः । किष्कुमात्रं तरोर्मूलं त्यक्त्वा छिन्यात् सदूर्जतः ॥ २५ ॥ छेदात् क्षीरसुतिलक्ष्म्यै जलखाबरनु सौख्यकृत् । रुधिरस्य विनाशाय कर्तुशिल्छन्द्यान्न तं तरुम् ॥ २३ ॥ सिंहेमवृषभध्वानाः पतने तु शुभावहाः । हसिताक्रोशरुदित कूजितान्यशुभान्यतः ॥ २७ ॥ तं वृक्षं वर्जयित्वाम् गृहमाच्छुलक्षणैः । इन्द्रेशार्थददिक्यातस्तमुखात्रं च शस्यते ॥ २८ ॥ अन्यथा पतितस्त्याज्यो भङ्गः सर्वत्र गर्हितः । वृक्षान्तरादौ सङ्गोऽपि विमलेशकरोऽशुभः ॥ २९ ॥ शुभच्छेदाग्रपतनं तरुमलायोः समस् । इष्टत्रमागतारहत्वा चतुरश्रं तु तक्षयेत् ॥ ३० ॥ मुहूर्तस्तम्भमादेश्य शुक्रेनाच्छाय वत्ससा | शकटादौ समारोप्य यथोदेशमुपाहरेत् ॥ ३१ ॥ देवद्विजनरेन्द्राणां विशां च शकटैर्गजैः । दार्वाहरणमिष्टं स्यादन्येषां दुभिराहरेत् ॥ ३२ ॥ प्रवेश्य शस्तद्वारेण कर्मशालास्थले ततः । बालुकासञ्चये दारु शाययेत् पूर्वमस्तकम् ॥ ३३ ॥