पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधाधिकारः] उत्तरार्ध त्रयस्त्रिंशः पटलः । चिक्कणं कल्पयेत् तेन बद्धोदकमथोच्यते । दधिदुग्धमाषयूपैर्गुलाज्य कदलीफलैः ॥ ५९ ॥ नालिकेराम्रफलयोजलेश्चैतत् सुकल्पितम् । बद्धोदकं भवेत् तव समभागं नियोजयेत् ॥ ६० ॥ लब्धचूर्णं शतांशं तु क्षौद्रमंशद्वयं भवेत् । आज्यं तु कदलीपकं नालिकेराम्बुमाषयूः ॥ ६१ ॥ क्षीरागत्वकषायश्च क्षीरं दधि ततो गुलम् | पिच्छिलं त्रिफलाम्भश्च त्र्यंशादिकमिदं क्रमात् ॥ ६२ ॥ अंशवृद्ध्या समायोज्य चूतपक्काम्बु शक्तितः । एकीकृत्य करालं च प्रक्षिपेद् दृढपेषितम् || ६३ |॥ अतीत्यैकदिनं पश्चाद् यथैव घनता भवेत् । नारिकेलस्य शाखादिंदण्डैः सन्ताडयेन्मुहुः ॥ ६४ ॥ अतीत्य दशरात्रं तु मुद्गीगुल्मसकल्ककैः । युक्तं सुकुट्टितं युक्त्या सुधा भवति शोभना ॥ ६५ ॥ अपिच- पूर्व यंशं करालं मधुघृतकदली नालिकेराम्बुमाष- यूषं वार्क्षः कषायः स्तन्जदधिगुलत्रै फलाम्भांसि चैवम् । वृद्धान्यंशक्रमेण स्फुटशशिधवलं चूर्णमुक्तं शतांश पिष्टं सर्वे यथावद् भवति वरसुधा वज्रबद्धं यथैव ॥ ६६ ॥ चतुत्रिद्वयमासान्तमुषिता युक्तिमर्दिता । श्रेष्ठमध्याघमा ज्ञेया सुधा सौधादिबन्धनी ॥ ६७ ॥ अथ कुड्यादिकं शुष्कं नीरन्धं सुसमं मृदु । शुद्धाम्भसादौ प्रक्षाल्य दधिक्षीरगुलान्वितम् ॥ ६८ ॥ बद्धोदकेन चालिप्य व्यपोसैकदिनं ततः । सुधां नियोजयेद् युक्त्या यथा यत्रोचितं भवेत् ॥ ६९ ॥ भित्यादौ तत्र लेख्यं स्याच्चित्रं चित्रतराकृति । स्वागमोदितदेवादिपुराणोक्तकथान्वितम् ॥ ७० ॥