पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ रङ्गवर्णान्वितं रम्यं न न्यून नाधिकं कचित् । तत्रतत्रोचिताकाररसभावक्रियान्वितम् ॥ ७१ || चित्रं विचित्रफ्लदं भर्तुः कर्तुश्च सर्वदा । अतोऽन्यदशुभं चित्रं विपरीतफलप्रदम् ॥ ७२ ॥ न लेखयेत् तन्न लिखेल्लोकद्वयसुखेच्छया सुधाधिकारः । द्रव्याणामपि दारूणां बलायामादिसिद्धये ॥ ७३ ॥ स्थितानां शायितानां च सन्धिकर्म निगद्यते बाह्यं चाभ्यन्तरं पार्श्वेऽप्यधस्ताच्च तथोपारे ॥ ७४ ॥ अन्यत्रापि च यत्रेष्टं सन्दध्यादुचितं यथा ।.. सर्वदारूणि पूर्वाग्रमुत्तरामं च योजयेत् ॥ ७५ ॥ शुभदं विपरीताप्रमशुभायेह कल्पते । मूले मूलं न सन्दध्यादमेणामं न योजयेत् ॥ ७६ ॥ मूलाग्रद्रव्ययोगेन से पीने सम्पदां पदम् । वास्तुमध्ये तृतैः द्वारे देवशिष्वपि कर्णयोः ॥ ७७ ॥ सन्धानं स्थाननाशाय कुलक्षयकरं त्यजेत् । मेषयुद्धं त्रिखण्डं च सौमद्रं चाप णिकम् ॥ ७८ ॥ (महा ! मान ) वृत्तं च सन्धानं स्तम्भानां पञ्चचैव हि । षट्‌शिखं झवदन्तं च सूकर (णमप्यथ ॥ ७९ ॥ सकलं वज्रं च शायेते पञ्च सन्धयः | S स्तम्भद्रव्यस्य विस्ताराद् रामांशान्मध्यतःशिखम् ॥ ८० ॥ मेषयुद्धं स्वस्तिकाभं सत्रिचूडं त्रिखण्डकम् । सौभद्रमिति तत् प्रोक्तं पार्श्वमाप्तचतुश्शिखम् ॥ ८१ ॥ गृहीतघनमानार्धं छित्त्वा मूलाग्रयोर्मिथः । निश्छिद्रमर्पितः प्रोक्तः सन्धिः स्यादर्घपाणिकः ॥ ८२ ॥ मध्ये स्वार्धेन यद् वृत्तशिखं तन्मानवृत्तकम् । निवृताकृतिनिष्पाद्ये योजयेदुक्त भार्गतः ॥ ८३ ॥ अथार्धपाणिखण्ड म्यां हलाकारास्तु तच्छिखाः | समध्यस्थितर्कालिं च यत्र स्यात् षटूछिखस्तु सः ॥ ८४ ॥