पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे चतुस्त्रिंशः पटलः । तथैव शिवशास्त्रज्ञो युक्तस्त्वाचार्यलक्षणैः । स्थापकोऽपि वृतः कर्ता वस्तुकर्म समाचरेत् ॥ २ ॥ ताभ्यामुभांभ्यां प्रारब्धं विमानं वान्यदेव वा । निष्पाद्यमासमाप्तेः ते: स्यात् ताभ्यामेव हि नेतरैः ॥ ३ ॥ तयोरभावे तत्पुत्रैः शिष्यैर्वा कर्म तत्परम् । आसमाप्तेर्विधेयं हि चित्रस्थगुरुशासनात् ॥ ४ ॥ स्तूषीविन्यासः] अत्र पितामहादिवचनं - - "प्रथमं कृतवान् . विधिं यथा यः स तथा तत् प्रकरोतु निष्ठितान्तम् । अथवान्यक्कृतोऽन्यनिष्ठितश्चेदशुभं स्वामिनरेन्द्रदेशभाजाम् ॥” इति । वस्त्वारम्भादासमाप्तेः कर्तृनियमः । विमानस्य कृतस्याओ स्तूपीकुम्भौ च विन्यसेत् । चतस्र इष्टकाः प्राग्वदधिवास्य विधानतः ॥ ५ ॥ शिखरामस्य मध्ये तु कृत्वा पञ्चावटानथ | सर्वरनौषधीबीज लोहधातुरसानपि ॥ ६ ॥ ततो वरसुगन्धांश्च मूलेशानास्त्रमन्त्रितान् । प्रदक्षिणक्रमेणैव मध्यश्वभ्रे निघाय तु ॥ ७ ॥ पृथिव्यादिचतुस्तत्त्वैः सद्याद्यैर्हृदयादिभिः । आमेयादिषु कोणेषु चतस्रोऽपीष्टका न्यसेत् ॥ ८ ॥ निष्पाद्य स्तू/पिकाकीलं लौहं दारवमेव वा । लिङ्गाभं सूचिकामं वा शिखराकारमेव वा ॥ ९ ॥ ऊर्ध्वभूस्तम्भदीर्घं तद् विस्तृतं पादमानतः । आनुपूर्व्यात् कृशं कुर्यादभे चाङ्गुलिविस्तृतम् ॥ १० ॥ आयामे तु त्रिधा भक्ते चतुरश्रं तु मूलतः । भवेर्चे वृत्तो मध्यांशश्चान्त्यांश: शिखिपादवत् ॥ ११ ॥ ४. 'च्च मध्ये 'अधमं', ३. कि, ३. 'थोपरसग' ग. पाठ:. वृतांशगे. पठि