पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ ईशान शिवगुरुदेवपद्धतौ जुहुयादपि सर्वत्र समिदाज्यौदनौस्तलैः । विमानमथ जन्मादिस्तूप्यन्तं वसनैर्नवैः ॥ ३८ ॥ वेष्टयेद् दर्भमालाभिर्माल्यैश्चाप्युपर्पेत्तितः । चतुर्वर्णोदनैश्चापि या (वी? वैः) कसरपायसैः ॥ ३९ ॥ दधिदुग्धगुलक्षौद्ररत्नहेमफलाक्षतैः । हेमपात्रं समापूर्य वास्तुभूतबलिं निशि ॥ ४० ॥ [क्रियापाड़: दत्त्वा ततः प्रभाते तु स्थपतिः स्थापकोऽपिच । स्नानादिकाः क्रियाः कृत्वा विमानमधिरुह्य तु ॥ ४१ ॥ स्थापको मूर्तिपैः सार्धं कलशस्तैर्यथाक्रमम् । अभिषिच्य विमानं तद् गन्धाद्यैरर्चयेत् ततः ॥ ४२ ॥ शिखरस्य पुरोभागे स्वर्णसूच्याथ नेत्रयोः । स्थण्डिलानि लिखित्वा तु नेत्रमोक्षं तथाचरेत् ॥ १३ ॥ आच्छावाहतवस्त्रेण व्यपनीयाथ दर्शयेत् । सवत्सां गां च विप्रांश्च धान्यराशिं च काञ्चनम् ॥ ४४ ॥ तु ततः स्थपतिरव्यग्रः शङ्खतूर्यादिनिस्वनैः । प्रलम्बयेद् ध्वजं प्राग्वत् स्तूप्यमप्रन्थिताननम् ॥ ४५ ॥ प्राग्वच्छुभाशुभाञ् ज्ञात्वा शान्ति कुर्याच्छुभेतरे | ततो वेंदिस्थकलशकुशाम्भोभिश्च सर्वतः ॥ १६ ॥ संप्रोक्ष्य तु विमानं तत् प्रजपेद् भुवनेश्वरीम् । विमानादवरुह्याथ स्थपतिस्तक्षकैर्वृतः ॥ ४७ ॥ सगर्भमण्डपं घिष्ण्यं कुशगन्धजलैः क्रमात् । संप्रोक्ष्य चाष्ट धान्यानि विकिरेत् सर्वतोऽपिच ॥ ४८ ॥ स्थपतिः प्रमुखे स्थित्वा पुष्पगन्धाक्षताम्बुभिः । पूर्णाञ्जलिरिमाञ् श्लोकान् पठेदू देवाननुस्मरन् ॥ ४९ ॥ वर्षाम्बुबाधादशनिप्रपाताच्चण्डाच्च वायोरपि चाग्निदाहात् । चोरादिकेभ्यः परचक्रघाताद रक्षन्त्विदं सद्म सुरासुराधाः ॥ ५० ॥