पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृत्प्रतिष्ठाधिकारः] उत्तरार्धे चतुस्त्रिंशः पटलः । मनसश्च दशाक्षाणामधिपाः स्युः पृथक् पृथक् | तद्यथा चन्द्रो दिशश्च वायुश्च सूर्योऽथ वरुणोऽश्विनौ ॥ ७४ ॥ समनश्श्रोत्रपूर्वाणामिन्द्रियाणा मिहाधिपाः । अग्निरिन्द्रस्तथा विष्णुर्मित्रो ब्रह्मा च ते क्रमात् ॥ ७५ ॥ वागादिकर्मेन्द्रियाणां पञ्चाधिपतयो मताः । मनस (स्वो: ? चो)दितं कर्म स्यात् सङ्कल्पविकल्पकम् ॥ ७६ ॥ श्रोत्रादीनां तु शब्दादेग्रहकत्वं पृथक् स्मृतम् । उक्त्युपादानगमनविसर्गानन्दकर्मणाम् ॥ ७७ ॥ ग्राहकत्वं पृथग् वाच्यं वागादीनां यथाक्रमम | अथादौ तारहद्वीजपूर्व शब्दादिपञ्चकम् || ७८ || उच्चारयेच्चतुर्थ्या तु नमोन्तं तु सकृत् सकृत् । आकाशादीनि पञ्चाथ नमोन्तं पूर्ववद् वदेत् ॥ ७९ ॥ सदाशिवाया ब्रह्मान्तास्ते चाकाशादिपन | अधिपाः पूर्ववद् वाच्या नमोन्तं सचतुर्थिकम् | ८० ॥ एवं तत्त्वानि विन्यस्य नाडीनां दशकं न्यसेत् | तारहत्पूर्वकं तद्वन्नमोन्तं सचतुर्थिकम् ॥ ८१ ॥ इडां पिङ्गां सुषुम्नां च गान्धारीं हस्तिजिह्निकाम् | सुयशालम्बुषे पूषां कुहूमप्यथ शङ्खिनीम् ॥ ८२ ॥ दश नाडीनामानि | ३४५ तद्वत् प्राणभपानं च व्यानोदानसमानकान् । नागं कूर्म च कुकरं देवदत्तं धनञ्जयम् ॥ ८३ ॥ दश प्राणानिमांश्चापि न्यसेत् प्राग्वन्नमोन्तकम् । इति माय स्वाधिकारपूर्वकत्वेन संस्मरन् || ४ || कालं नियामकं चैव बन्धकत्वेन चिन्तयन् | अङ्गुष्ठमात्रप्रभृतिमन्त्रैः प्रेरकतां तथा ।। ८५ ॥ व्यापकत्वेन पुरुषं भगवन्तं तु विन्यसेत् । निरोधयेन्निष्ठुरया त्रिखण्डाध्वानमध्यथ || ८६ ||