पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानाशवगुरुदेवपद्धतौ वह्निगोपुरयोर्मध्ये धान्यानामिति केचन । मध्येन वह्निमातॄणां स्नपनाम्बुगृहं स्मृतम् ॥ ५९ ॥ मठश्च याम्ये बाह्ये स्यात् पुष्पस्य यमविघ्नयोः | रक्षोम्बुमध्ये शस्त्राणां गोशाला वरुणे बहिः || ६० ॥ वारुण्यां शयनस्यान्तर्ज्येष्ठाया वायुदक्षिणे । विद्यापीठं भवेन्मुख्ये पर्जन्ये क्षेत्रपस्य तु || ६१ ॥ ऐशेऽन्तश्चण्डनाथस्याप्यादित्यानां विधेर्बहिः । लोकेशानां स्वदिक्ष्वेव चेन्द्राग्न्योर्मध्यतोऽश्विनोः ।। ६२ । बहिद्वितीयहरायां विश्वेषां यमरक्षसोः । शास्तुश्च रक्षोदिग्भागे भद्रकाल्यास्तथा बहिः ॥ ६३॥ रक्षोवरुणयोर्मध्ये शेषनागालयः स्मृतः । वस्तूनामम्बुमरुतोर्मुनीनां वायुसोमयोः || ६४ ॥ सोमेशमध्ये रुद्राणां क्रमेणैवं प्रकल्पयेत् । परिवारविमानानां मानं गर्भार्धमानतः ॥ १५ ॥ त्रिभागाद् वा चतुर्थीशात् क्षुद्रेषु परिकल्पयेत् । एकमलपे तु वर्षं स्यात् परिवाराष्टकं तथा ।। ६६ ।। वृषो गणपतिर्ब्रह्मा मातरोऽथ गुहो हरिः । दुर्गा चण्डेश्वरश्चाष्टौ परिवाराः प्रकीर्तिताः ॥ ६७ ॥ अथापि दश लोकेशाश्चण्डोऽन्तर्मातरस्तथा । क्षुद्रे वा मध्यमे धानि द्वादशैते भवन्ति हि ॥ ६८ ॥ पते द्वादश विनश्च गुहो दुर्गा हरिस्तथा । स्वदिक्षु परिवाराः स्युर्मध्यमे धानि षोडश || ६९ ॥ उत्तमेषु विमानेषु परिवारानशेषतः । स्थापयेद् वास्तुदेवांश्च क्रमादीशानपूर्वकान् ॥ ७० ॥ द्वात्रिंशन्मध्यमहारायां स्वपदेष्विति यावत् । १. 'यं' ख. पाठः. [क्रियापाद: