पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवारदेवताः, तत्स्थानानि ] उत्तरार्धे पञ्चत्रिंशः पटलः । ३५३ “परिवारप्रतिमोदयः पूजांशोदयाद् द्विगुणः श्रेष्ठस्तदध्यर्धे मध्यमस्त त्समं कनिष्ठ : " इति पराशरः । अत्र मयः इति । स्थिते देवे स्थितास्ते स्युः परिवारास्तथासने | निषण्णाः शयनेऽपि स्युरिति प्राह पितामहः || ७१ ।। "प्राक्प्रत्यङ्मुख उक्षा देवाभिमुखो न वाभिमुखः । शेषा ये परिवारा देवाभिमुखाः सदैव स्युः ||" यद्यन्मुखो भवेद् देवस्तदत्रे वाहनध्वजम् । इन्द्रं चारभ्य लोकेशान् यजेदेव प्रदक्षिणम् || ७२ ॥ निर्माल्यधारकं चैशे मातृरपिच दक्षिणे । सर्वत्र करुपयेद् देवं प्रनालमपि चोत्तरे || ७३ || गोपुराद् बाह्यतः कुर्याद् बलिपीठं सलक्षणम् । अन्तरालं त्रिपादं वा प्रासादार्धमथापि वा ॥ ७४ ।। गर्भार्धविस्तृतं पीठं त्रिपादोनं च सम्मितम् | त्रिद्येकहस्तमुच्चं तदुत्तमादिषु कल्पयेत् ॥ ७५ ।। तदुच्चषोडशांशेन जन्माथ जगती त्रिभिः । वेदांशैः कुमुदं भागः पट्टिकांशैस्त्रिभिर्गलः ॥ ७६ ।। कम्पस्त्वंशेन तु द्वाभ्यां वाजनं चोर्ध्वपट्टिका | भागेनेत्यथ तद्वयासे दशांशे धंशहानितः || ७७ ।। ऊर्ध्वाब्जं विस्तृतं वाष्टभागेष्वेकोनमेव वा । धंशो वाब्जोदयः प्रोक्तः कर्णिका तत्रिभागतः ॥ ७८ ।। सभद्रं वा विभद्रं वा सोपपीठमथापि वा । अलङ्कारैर्विमानोक्तैर्युक्तं वा बलिविष्टरम् ॥ ७९ ॥ हारायां मध्यमे वापि मर्यादायामथापि वा । बलिपीठाद् बहिः प्राच्यां ध्वजस्तम्भं तु विन्यसेत् ॥ ८० ॥ ध्वजादू बहिर्वृषगृहं चतुर्द्वारं प्रकल्पयेत् । द्वारलिङ्गसमः श्रेष्ठो मध्यो वेदांशहीनतः ॥ ८१ ॥