पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धती सपादांशेन मञ्चोच्चं भागेन प्रस्तरोदयः । भागेन कन्धरोत्सेधः सत्रिपादांशकं शिरः ॥ ९६ ।। शिष्टेन तु शिखातुङ्गमित्येकतलगोपुरम् । ए (कं वं) तु द्वितलादीनां तलाधिक्यविभागतः ॥ १७ ॥ आद्वादशतलादूह्यं विदधीत यथाक्रमम् । गोपुरव्यासपञ्चांशे गर्भागार त्रिभागतः ॥ ९८ ॥ भागाभ्यां भित्तिविष्कम्भं विदध्यादेकभूमिके | सप्तांशे गोपुरव्यासे गर्भं तु चतुरंशकैः ॥ ९९ ॥ कुर्याद् भित्तिं त्रिभिः शेषैरुदयेऽथ नवांशके । अंशेन कूटविस्तारं त्रिभिरंशैस्तु कोष्ठकम् ॥ १०० ॥ कूटकोष्ठकयोर्मध्ये पञ्चांशैः पञ्जरादिभिः । अलङ्कृत्य यथाशोभं द्वितलं गोपुरं भवेत् ॥ १०१ ॥ व्यासे नवांशे त्रितलं दशभागे चतुस्तलम् । रुद्रांशे शरभौमं स्यात् सूर्यांशे षट्तले तथा ॥ १०१ ॥ त्रयोदशे सप्ततलं कुर्याद् युक्त्या तु पूर्ववत् । अत्र पराशरः - " एकतलादि सप्ततलान्तं सर्वत्रापि गोपुरेष्बलिन्दहर्म्यकूटशालामुख- [क्रियापाद: पञ्जरनासीहस्तिष्पृष्ठपक्षशालामसूरस्तम्मवेदिकाजालतोरणैरलङ्करणीयम् " इति । मूलद्वारस्य विस्ताराद् वेदशोनं शरांशतः || १०३ ॥ हीनं वोर्ध्वतलानां तु द्वाराणि परिकल्पयेत् । गर्भागारे तु सोपानमुपर्युपरि विन्यसेत् ॥ १०४ ॥ चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते । यथायुक्ति यथाशोभं तथा योज्यं विचक्षणैः ॥ १०५ ॥ गोपुराणामलङ्कारं मूलवस्त्वनुरूपतः । कुर्यादाकृतिशोभाद्यं विमानभवनादिषु ॥ १६ ॥ सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । द्वितलादियुतं रम्यं महाद्वारं प्रदक्षिणम् || १०७ || 'पारः