पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानाशवगुरुदेवपद्धतौ सैकतं गोमयं पैष्टमाम्लं गौलं तथा फलम् । नावनीतं च लिङ्गानि सप्तैव क्षणिकानि तु ॥ २३ ॥ मोक्षारोग्यधनान्नाद्यपुष्टिश्रीवश्यदानि तुः । भवन्ति क्षणलिङ्गानि यजतां प्रतिवासरम् ॥ २४ ॥ नैतेषां पिण्डिका कार्या कुर्याल्लिनं तदासने । नैषां त्रिखण्डं मानं वा न शिरोवर्तनादिकम् ॥ २५ ॥ नैषां कालमुहूर्ताद्यं नाघिवासादिकाः क्रियाः | निर्माय सद्यस्तल्लिङ्गे शिवमावाह्य पूजयेत् ॥ २६ ॥ विसृज्य निरपेक्षं तल्लिङ्गमप्सु विनिक्षिपेत् । क्षणिकलिङ्गविधिः । स्वयोनिः पिण्डिकैव स्याच्छैलादीनामदूषणा || २७ ॥ अभाने त्वष्टकी शैले रत्नजानां हिरण्मयी । राजती ताम्रजा वा स्याच्छेष्ठमध्याघमक्रमात् || २८ || स्वलोहैरेव लोहानामिष्टकाभिश्च दारवे । लिङ्गपीठोपादानाधिकारः । [क्रिया: उत्तरायण संस्थेऽर्के शुक्लपक्षे गुणान्विते ॥ २९ ॥ तिथौ वारे च नक्षत्रे शिलादेर्ग्रहणं स्मृतम् । भोजयित्वा द्विजानग्रे वाचयित्वाशिषस्ततः ॥ ३० ॥ साङ्गं सम्पूज्य देवेशमस्त्रयागं विधाय च । व्रजेत् प्राचीमुर्दाचीं वा निमित्तान्युपलक्षयन् ॥ ३१ ॥ ज्वलदग्निप्रदीपेभवृषा वेश्याश्च कन्यकाः । पुष्पान्नपूर्णकुम्भाज्यशक्खक्षीरदधीनि च ॥ ३२ ॥ व्रीहयः शालयो मांसं मधुच्छत्रं च चामरम् । मङ्गल्ययोषितो राजा ध्वजपूर्णधनूंषि च ॥ १३ ॥ क्षीरिणी गौस्तुरङ्गश्च दृश्येताभिमुखं यदा । - यातुरिटार्थसिद्ध चै स्यात् सुतरां तत् प्रदक्षिणम् ॥ ३४ ॥