पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे षट्त्रिंशः पटलः । गौलिकावायसरुतं प्रयाणे वामतः शुभम् । प्रवेशे दक्षिणे शस्तं क्षुतं सादावशोभनम् ॥ ३५ ॥ अन्यत्र पृष्ठे वामे च शस्तं नृणां च कूजितम् । स्रोतांसि भरटादीनां वामे शस्तं तु दक्षिणे ॥ ३३ ॥ गानं च दिशि शान्तायां पिङ्गलानां द्वयं हितम् । सृगालवायसव्याघ्रचकोरबकपोतकाः ॥ ३७ ॥ वामादू दक्षिणगाः शस्ताः फणी सर्वत्र निन्दितः । शशकौशिकगृधाश्च श्येनाश्च मृगडुण्डुभाः ॥ ३८ ॥ दक्षिणाद् वामगाः शस्ताः शुभा वाचः शुभप्रदाः | बालेयगोध्वनिर्वामे गतिर्दक्षिणतः शुभा ॥ ३९ ॥ अशानिर्दुर्दिन वर्षे प्रतिकूलास्तथा गिरः | प्रतिशुक्रबुधौ वात्या कलहश्चेति निन्दिताः ॥ ४० ॥ ताडनं शिरसोऽङ्गानां दक्षिणार्विशेषतः । वर्णवाहनवेषाणां मनश्शस्त्रदिशामपि ॥ ४१ ॥ अप्रसादोऽथ दिग्दाहपरिवेषाः शिवारुतम् । प्रतिसूर्योपरागोल्का भूकम्पेन्द्रधनूंषि च ॥ ४२ ॥ बृक्षध्वजायुघच्छत्रयानभङ्गा विनिन्दिताः । चक्रिक्षपणनमाश्च मुण्डितामङ्गलाङ्गना ॥ ४३ ॥ विप्रास्तपस्विनो व्रात्या यतयो वामनादयः । विकला जालिकाः सूनाः पाषण्डा दण्डपाणयः ॥ ४४ ॥ कापालिकाः काष्ठधरा मुक्तकेशाश्च दुःखिनः । आर्द्रवस्त्राश्च निन्याः स्युईष्टाः प्रतिमुखागताः ॥ ४५ ॥ अशुभेषु निमित्तेषु मासं नीत्वा शुभे व्रजेत् । शिलाकरं यदुद्दिष्टं गिरिक्षेत्रवनादिकम् || ४६ ॥ हिमाद्रिविन्ध्यश्रीशैलाः पारियात्रश्च शुक्तिमान् । महेन्द्रसङ्घमलयाः कलशो वेदपर्वतः ॥ ४७ ।।