पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५ साभारा ऋक्षः कुमारशैलश्च मुख्याः प्रोक्ताः शिलाकराः | नद्यो गङ्गादिकाः क्षेत्राण्यमरेशादिकान्यपि ॥ ४८ ।। आकरा मध्यमास्त्वन्ये शिलादारुपरिग्रहे । कनिष्ठाः स्युर्यथालाभं शिलाग्रहणमारभेत् ॥ ४९ ॥ वारुण्यैन्द्री तथामेयी वायवी भूश्चतुर्विधा । तद्भवाश्च शिला ज्ञेयास्तत्तन्नामोपलक्षिताः ॥ ५० ॥ या कोमलतरुत्राता स्वतःपुष्पितफानना । जलाशयैश्च सर्वत्र युक्ता भूर्वारुणी स्मृता ॥ ५१ ॥ या क्षीरवृक्षबहुला सौम्ये यस्या जलं महत् । व्रीहिक्षत्राणे याम्यां च सा माहेन्द्री क्षितिः स्मृता ॥ ५२ ॥ गृत्रकङ्कवर हर्क्षश्येनगोमायुवायसैः । संयुक्ता दूरपानीया भूराग्नेयी विनिन्दिता ॥ ५३ ॥ अक्षस्नुहिकुलिङ्गाक्षपील लेष्मातकण्टकैः । युक्ता या निर्जला भूमिरशुभा वायवी स्मृता ॥ ५४ ॥ अनलानिलभूमिष्ठाः शिला लिङ्गेषु वर्जिताः । • वारुण्यामपि माहेन्द्रयां सम्भूताः सर्वसिद्धिदाः ॥ ५५ ॥ चण्डालपुल्कसव्याघपुलिन्दाद्यैर्विदूषिता । बल्मीकाहिश्मशानाढ्या निन्द्या भूरपि तच्छिला ॥ ५६ ॥ भूपरिग्रहणे पूर्वमुक्तलक्षण भूमयः । प्रशस्ताः स्युः शिलायाश्च ग्रहणे निन्दितास्त्यजेत् ॥ ५७ ।। प्रशस्तां भुवभासाद्य गुरुः शिल्पिभिरन्वितः | अन्वेषयेच्छिलां तत्र मन्त्रं चेदमुदीरयेत् ॥ ५८ ॥ ओं त्रिणेत्राय रुद्राय भूतानां पतये नमः । शिलां दर्शय देवेश! प्रसन्नो वृषभध्वज ! ॥ ५९ ॥ ततः स्नात्वा सशिष्यस्तु गुरु: स्थपतिरप्यथ । शुक्लगन्धलगालेपौ भूषितौ शिल्पिभिर्वृतौ ॥ ६० ॥ पु!