पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सलामहणावाध:] उत्तराध पत्रिशः पटलः । शिलाप्रदेशमासाद्य भूतान्यामन्त्रयेद् गुरुः । अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः ॥ ६१ ॥ - युष्मभ्यं सुबलिर्भूयाद् भूमिर्दिशतु मे शिलाम् । कर्मैतत् साधयिष्यामि क्रियतां वासपर्ययः ॥ ६२ ॥ ३९२ इत्यामन्त्रयेत् । दारुग्रहणे तु सोमो दिशतु पादपानिति विशेषः । ततो गन्धादि- भिरभ्यर्च्य पञ्चवर्णोदनैर्दधिक्षीर मधुसर्पिः फलभक्ष्यैर्मांस रुधिरप्रतिनिधिभिर्भूत- क्रूरबलिभिर्भूतेभ्यो वनदेवताभ्यश्च बलिं निर्हत्य कृतमण्डले कलशं संस्थाप्य प्राङ्मुख उदङ्मुखो वा भुवं खात्वा भुवि निगूढामर्करश्मिभिरस्पृष्टां कलश- ज़लैरभिषिच्य पश्चगव्येन पवमानैः संप्रोक्ष्य पञ्चब्रह्मभिर्निवेद्यान्तभिष्वाहतव- दरप्याच्छायोत्तरेणाभिमाधाय हृदयेशा नाघोरैः समिदाज्यचरूनष्टो. 'तरशतं हुत्वा व्याहृतिभिः स्विष्टकृतं च परिषेचनान्तं कुर्यात् । अथाष्टौ कलशान् दिक्षु लोकपालाविदैवतान् । विन्यस्येष्वा तदम्भोभिरभिषिच्य शिलां पुनः ॥ ६३ ॥ मध्वाज्यशर्करातिक्तपायसेन दिशास्वथ | बलि प्रक्षिप्य चाच्छाद्य पश्चिमेऽमौजुहोति च ॥ ६४ ॥ शिवैकादशदिक्पालशस्त्रमन्त्रैश्चरुं घृतम् | हुत्वा पाशुपतास्त्रेण शतं हुत्वा पुनर्घृतम् ॥ ६५ ॥ छेदनोचितशस्त्राणि संस्नाप्यास्त्रेण शाययेत् । वेष्वत्र दर्भेषु स्वपेद् रात्राविमं जपन् ॥ ६६ ॥ नमः शम्भो ! त्रिनेत्राय रुद्राय वरदाय च । शिवाय विश्वरूपाय स्वाधिपतये नमः ॥ ६७ ।। आचक्ष्व देवदेवेश! प्रपन्नोऽस्मि तवान्तिकम् । स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि वै ॥ ६८ ।। शूलपाणये हिलि हिलि स्वाहा स्वप्नमाणवकाख्योऽयं मन्त्रः । ज्वलन्तीं वा शिलां पश्येत् स्वप्ने स्वां देवतां तु वा । 'अन्य वा शोभनं ग्राह्या स्याच्छिला लिङ्गकर्मणि ॥ ६९ ॥ I