पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ इंशान शिवगुरुदेवपद्धता स्वप्नश्चेदशुभस्त्याज्या सान्या ग्राह्या शिला भवेत् । प्रातः स्नात्वाभिपूज्येशमाचार्य: स्थपतिस्तथा ॥ ७० ॥ हेमसूच्यष्टिलाभ्यां तु च्छिन्द्यात् प्रथममस्त्रतः । अधोभागो मुखं तस्याः पृष्ठमूर्ध्वे तु पूर्वतः ॥ ७१ ॥ उत्तरे वा शिरो घण्टाध्वनिच्छेदे स्फुलिङ्गवत् । कोणशीर्षा शिला त्याज्या भर्तुर्दुःखकरी यतः ॥ ७२ ॥ इष्टप्रमाणां छित्वा तु चतुरश्रां समां शुभाम् । मुखमूलशिरःपृष्ठान्यङ्कयित्वाम्बरावृताम् ॥ ७३ || दमैश्याच्छाद्य तु रथे समारोप्यालयं नयेत् । शस्त्रासहा पेलवा च शिला बाला विनिन्दिता ॥ ७४ ॥ [क्रियापाद: हीनस्वरा चातिरूक्षा वृद्धा त्याज्यातिजर्झरा | नानावर्णा रोमरेखा चण्डाली सा च वर्जिता ॥ ७५ ॥ घण्टानादा दृढा स्निग्धा युवतिः स्याच्छिलोचिता । पुंशिला लिङ्गयोग्या स्याद् वृत्ता वृत्तायता च सा ॥ ७६ ॥ चतुरथा चं दीर्घाश्रा स्त्रीशिला पिण्डिकोचिता त्र्यश्रा व्यश्रायता चापि षण्डा पादशिलोचिता स्त्रीशिलाकल्पिते लिंङ्गे राष्ट्रं राजा च नश्यति । पुंल्लिङ्गपीठे च तथा लिङ्गपीठे च षण्डके || ७८ ॥ स्त्रिया पुंसा च भूपीठे कृते स्याद् राष्ट्रनाशनम् | इत्थं पादशिलापीठलिङ्गानां त्रिविधाः शिलाः ॥ ७९ ॥ रथयानादिना नीत्वा कौबेर्या दिशि मण्डपे | शाययेद् दारुयुगले ततो लिङ्गं तु कारयेत् || ८० || लिङ्गानि लोहमणिशैलजदारवाणि मार्क्सक्षणानि शकुनानि निमित्तजातम् । स्त्रीपुन्नपुंसकशिलाग्रहणानि चास्मिन् सन्दर्शितानि शिवशास्त्रानरूपितानि ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे लिङ्गविशेषपटलः षट्त्रिंशः ||