पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तत्रिंशः पटलः । अथ गर्भास्तु वक्ष्यन्ते त्यजेल्लिङ्गं सगर्भकम् । गर्भास्तु लक्षयेल्लिङ्गं सगर्भ चेत् परित्यजेत् ॥ १ ॥ तुल्यांशैः क्षीरपिष्टैस्तु विषकासी सगैरिकैः । आलिप्य लिङ्गं निश्शेषमेकरात्रोषितं ततः ॥ २ ॥ प्रक्षाल्य गर्भान् दोषांश्च मण्डलैस्तत्र लक्षयेत् । अथवा ब्रह्मविष्ण्वीशवैष्णवीः परिपेष्य तु ॥ ३ ॥ क्षीराज्यतुल्यमधुना वितेन विलेपयेत् । त्रिरात्रमुषिता किन्ना शिला यत्र तु लक्ष्यते ॥ ४ ॥ तत्र गर्भ वदेत् सर्पं गोधां वा वृश्चिकं तु वा । कासीस चोरौ गोक्षीरपिष्टा वालिप्य या शिला ॥ ५ ॥ त्रिरात्रमुषिता रक्ता स्याचेत् कूर्मोऽत्र दैर्दुरः । मांसीकुष्ठहया रात्रिं त्रिफलां वारिदाम्बुभिः ॥ ६ ॥ पिष्ट्वा स्तन्यादितं लिम्पेत् त्रिरात्राद् विकृ॑तिर्यदा | गर्ने तु कालकूटाख्यं विषं तत्र विनिर्दिशेत् || ७ || तस्य स्पर्शेन मृत्युः स्याद् यतोऽतस्तं न संस्पृशेत् | पूर्वोक्तविषकासीसगैरिकक्षीरलेपतः ॥ ८ ॥ मण्डलैर्निर्दिशेद् गर्भानेकद्वित्रिदिनेोषिते । तद्यथा -- मञ्जिष्ठा मण्डले दर्दुरः स्यात् पीते गोधा कापिले मूषिकाश्च । कृष्णे सर्पः पाण्डरे चेति केचित् कापोताभे गौलिका वृश्चिको वा ॥ ९ ॥ रक्ते तु कृकलासः स्यात् खयातो मधुसन्निभे ॥ १० ॥ मिश्रे पिपीलिकागर्भः शस्त्रेऽम्भो धूसरे दृषत् | विमला धूम्रे पतङ्गः सिकतास्तु वा ॥ ११ ॥ नीलपीते भवेत् कूर्मो गर्भदोषान् वदाम्यतः । भयं तोये च मण्डूके कर्तुश्च नृपतेरपि ॥ १२ ॥ गौरे तु १. 'वेष्टय तु', २. 'कच्छपः' ग. पाठः,