पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ ईशानशिव गुरुदवपद्धतौ दैर्ध्यान्मात्राङ्गुल श्रेष्ठं नचिं तद्व्यासतः स्मृतम् । यजमानसमं तस्य नेत्रास्यहनुदोस्समम् || १५ || स्तनान्तं हृदयान्तं च तन्मानं सप्तधा स्मृतम् | मानुषे निष्कले लिङ्गे पूजाभागे शिरो विना ॥ १६ ॥ यदुच्चं तेन बेराणामुत्सेधात् परिकल्पयेत् । स्वायम्भुवे यदा लिङ्गे शिरोमानं न लभ्यते ॥ १७ ॥ तच्छिरोन्तं तदुत्सेधः स्यान्नाहः स्थूलदेशतः । व्यासश्च तद्वदार्षादौ शिरोविस्तारवर्जिते ॥ १८ ॥ उत्सेधनाहव्यासाः स्युस्तैस्तैर्बेरोदयं नयेत् । अङ्गुलैः प्रतिमामाने कमात् सप्ताङ्गुलादितः ॥ १९ ॥ द्विद्यङ्गुलविवृद्ध्या स्युः प्रतिमोच्चानि वै पृथक् । सचतुर्विंशतिशतं यावत् प्रोक्ताङ्गुलैरिह ॥ २० ॥ गृहार्चास्विह मानं स्यान्मात्राख्यैरेव नान्यथा | अङ्गुलैर्यजमानस्य तत्रापि विधिरीरितः ॥ २१ ॥ त्रिविधाङ्गुलमानानां जात्यंशं नातिरोपयेत् । बेराणां तेषु योन्याद्यं नयेत् स्वैः स्वैरिहाङ्गुलैः ॥ २२ ॥ लिङ्गादिशिष्ट मानेषु जात्यंशारोपणं मतम् । माने चतुरशीत्यंशे द्विषष्ट्यशे समुच्छ्रये ॥ २३ ॥ सकृत्यंशे विकारांशे विप्रादीनां यथाक्रमम् | एकांशारोपणादुक्तं जात्यंशारोपणं हि तत् ॥ २४ ॥ उक्तविप्रादिमानेषु (वसुवृषद्ध्येषुमैर्हते? वस्वृष्यृत्विषुभिर्हते) । शेषं विप्रादिजातीनामृक्षं विद्याद् यथाक्रमम् ॥ २५ ॥ यजमानर्क्षमारभ्य गण्यमानेषु भेषु वै । नवाष्टषट्चतुर्युग्मताराः शस्तास्तु नेतरे ॥ २६ ॥ मानं तु रामवसुनन्दभुजङ्गनन्दै - वैदॆश्च वृद्धमहितारकधातुसूर्यैः । दिङ्नन्दकैश्च हृतशिष्ठमिह क्रमात् तद् • गोवा विभवर्णनवांशका: येः ||२७ li [क्रियापादे: