पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ अक्षारलवणं यावमन्नं भुक्त्वोदितक्रमात् । समाप्तौ दीक्षितान् विप्रान् भोजनाछादनादिभिः ॥ ४१ ॥ परितोष्य यथाशक्त्या सादेशः प्रीयतामिति । ततो यथोदिते देशे शुद्धे सूद्धृतशल्यके ॥ ४२ ॥ नवहस्तं तथा सप्तपञ्चहस्तमथापि वा । अर्धहस्तोच्छ्रितं कृत्वा मण्डपं सुमनोरमम् || ४३ || न्यग्रोधोदुम्बराश्वत्थप्लक्षैः पूर्वादितोरणम् । पलाशामलकौ चैव मधूको बिल्व एव च ॥ ४४ ॥ आग्नेयादिषु कोणेषु तोरणांस्तैः प्रकल्पयेत् । ध्वजांश्च दश दिक्पालवर्णहेतिविलक्षणान् ॥ ४५ ॥ मण्डपस्य वितानं च विचित्रं धवलं शुचि | घण्टाकिङ्किणिकाजालमुक्तादामविराजितम् || ४६ ।। पर्यन्तपट्टवसनमणिकन्दुकचामरैः । अलङ्कृतं दुकूलादिकृतप्रतिसरान्वितम् ॥ ४७ ॥ प्राच्यामग्न्यालयं तस्य कुर्यात् कुण्डं च शोभनम् । द्वारेषु कलशांस्तस्य न्यसेच्चाकरपालिकाः ॥ ४८ ॥ वास्तुपूजां च निर्वर्त्य पुण्याहं वाचयेत् ततः । विकिरक्षेपपूर्व तु कुम्भास्त्रे चामिपूज्य तु ॥ ४९ ॥ दिक्षु संस्थाप्य लोकेशान् वज्रादीन्यायुधानि च । पञ्चगव्यं च सम्पाद्यं पञ्चकोष्ठोदितक्रमात् ॥ ५० ॥ प्रोक्ताष्टादश संस्कारैः संस्कृते कुण्डे शिवाभिमाधाय यथावत् स न्तर्प्य तस्मिन् यथोक्तं सदाशिवमावाह्यामिपूज्य समिदाज्यचरुतिलैः पञ्चपञ्चा- हुतीत्वा पूर्ण च विधाय • मध्येऽस्य सर्वतोभद्रं भद्रकं वा लिखेच्छुभम् । विप्रादीनां क्रमात् पञ्चचतुस्त्रिद्विकरैर्मितम् ॥ ५१ ॥ १. 'मे' ख. पाठः [क्रियापाद: