पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

राष्टाक्षरं गोपालमन्त्राधिकारः] पूर्वार्धे चतुर्स्त्रिशः पटल: । श्रीवत्सकौस्तुभ्रोरस्कं वनमालाविराजितम् ।

सर्वाङ्गसुन्दरं देवं ध्यात्वा सम्पूजयेद्हरिम् ॥ ८ ॥

अङ्गानि केसराग्रेषु दिक्पत्रेषु श्रियं रतिम् ।
धृतिं कान्तिं यजेच्छक्तिं मूर्तीः कोणदलेष्वपि ॥ ९ ॥ वासुदेवसङ्कर्षणप्रद्युम्न्नानिरुद्धानिति यावत् ।

विष्वक्सेनं स्वदिक्संस्थं लोकेशान् स्वदिशास्वपि ।

अस्त्राणि बाह्यावरणे संपूज्यैवं यथाविधि ॥ १० ॥
ततः कुण्डे तु वेदां वैष्णवेऽग्नौ जुहोतु च। 

बिल्वक्षीरागसम्भूताः समिधश्वाम्बुजैरपि ॥ ११ ॥

सर्पिषा पायसेनापि सहस्रं पृथगष्टभिः । 

जुहुयांच्च हिरण्याद्यैर्गुरुं सम्पूज्य शक्तितः ॥ १२ ॥ ततः सिद्धोऽस्य मन्त्रोऽयमिष्टान् कामान् प्रयच्छति आज्याक्ताभिस्तु दूर्वाभिर्मृत्युरोगान्निवर्तयेत् ॥ १३ ॥ भोजयेच्च द्विजान् शक्त्या दीर्घ चायुरवाप्नुयात् । आदित्याभिमुखस्तिष्टञ् जपेदुद्वाहुरम्भसि ॥ १४ ॥

सहस्रं च जपेदष्टौ महतीं श्रियमाप्नुयात् ।

अष्टाक्षरोक्त्तमखिलं विनियोगजातमस्यापि विष्णुहृदयस्य समानमुक्तम T

तततथैव जपहोमविशेषयुक्त्या संसाधनीयमिति तच्च समस्तमूह्यम् ॥ १५ ॥ विष्णुहृदयाधिकारः ।

1. ११९ स्मरबीजं चतुर्थ्यन्तं कृष्ण गोपीपदं ततः । जनशब्दोडम्बुभूस्थाभूर्र्दीर्घो नाभिस्ततो मरुत् ॥ १६ ॥ अभिपत्नी च मन्वर्णो मन्त्री गोपालकः स्मृतः । आद्यं बीजं तु तच्छक्तिर्वामाक्षो नारदो मुनिः ॥ १७ ॥ विराटच्छन्दस्तथा कृष्णो देवता बालविग्रहः । छन्दो गायत्रमित्यन्ये लिख्यन्तेऽङ्गान्यनुक्रमात् ॥ १८ ॥ 'सि' क. पाठः २. 'नाना', 'स्था' पाठः