पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयाः. मङ्गलाचरणं ग्रन्थारम्भः स्वराधिकार: इलामधिकार: सङ्केताधिकार: रुद्राधिकारः रुद्रशक्त्यधिकारः विष्णुमूर्त्यविकार: विष्णुशक्त्यधिकार: लिप्योषध्यधिकार: अष्टात्रिंशत्कलाधिकार: प्रणवकलाधिकार: लिपिन्यासस्थानाधिकार: अकाधिकारः शुद्धलिपि: श्रीकण्ठादि सशक्तिश्रीकण्टन्यास: प्रपञ्चयागन्यास: समृद्धिन्यासः क्षोभणीन्यासः मालिनीन्यासः वाग्वादिनीन्यासः केशवादिन्यासः षोडशोपचाराः लिपिपूजादिविधिः स्वरोद्रयाधिकारः स्वरमूर्त्यधिकारः प्रत्यक्षरमूत्त्यधिकार: प्रत्यक्षररूपाधिकारः मन्त्रलिङ्गा अधिकार: पल्लवाद्यधिकार: विषयानुक्रमणिका | पृष्टम्. विषयाः. 1 देशाधिकारः कालाधिकार: ३. द्रव्याधिकारः दिनाधिकारः आसनाद्यधिकारः चतुरश्रसाधनंम् पञ्चकोणकुण्डाधिकारः भद्रकाधिकार: " ११ पार्वतीकान्तप्रासादाधिकार: लतालिङ्गोद्भवाधिकारः पञ्चब्रह्ममण्डलगौरीतिलकाधिकारः १२ स्वस्तिकाजद्वयाधिकारः " १३ स्वस्तिक सर्वतोभद्राणि १४ चक्राब्जाधिकार: १५ दलभेदलक्षणम् मायाचक्राधिकारः " १६ त्रिपुरामण्डलाधिकार: 31 १७ स्रुक्नुवाधिकारः अरण्यादिविधिः इध्माबर्हिषां विधि: आहुतिप्रमाणम् "2 १९ पात्रमानम् पात्रादिशुद्धिः २१ आसनावाहनाधिकारः २३ लिङ्गोदरशङ्खमालाद्यधिकारः अर्ध्य विधिः पायाचमनमधुपर्काधिकारः स्नानाधिकारः वस्त्रभूषणविधिः पुष्पाधिकारः धूपदीपविधिः पृष्टम् ४१ 33 ४८ ५१ 39 1.6 ५९. ६० ६१ ६२ ६३ ६४ 17 3 6 m 33 ७. ७३