पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

विशालकाःj पूर्वाधे प्रथमः पटलः । यत्र तन्मन्त्रसंज्ञं स्यान्न तद् बीजेषु वा भवेत् । अत्र रत्नत्रये - "मननात् सर्वभूतानां त्राणात् संसारसागरात् । मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥” इति । वाच्यवाचकयोरैक्यमधिगम्य गुरावपि ॥ २३ ॥ तद् दैवतसमां भक्तिं विदधीतात्मसिद्धये । लिपिर्वै सर्वमन्त्राणां शब्दानां चैव मातृका ॥ २४ ॥ सा तु शक्तेः समुत्पन्ना शक्तिबीजात्मिका मता । निर्विकल्पात्मकं ब्र(ह्म) यन्नित्यानन्दविग्रहम् ॥ २५ ॥ शिवं तदचलं विश्वस्वभावं भासकं परम् । सुसूक्ष्मं चिद्धनं व्यापि सर्वगं तदणोरणु ॥ २६ ॥ महतोऽपि महच्छुद्धमिच्छाज्ञानक्रिगोदयम् । आदिसर्गमुखे ज्ञानचिकीर्षायत्नधारणात् ॥ २७ ॥ स्वशक्तिव्यक्तिमाघत्ते प्रदीपः स्वप्रभामिव । सत्त्वं रजस्तमश्चैतच्छुक्करक्तासितप्रभम् ॥ २८ ॥ शक्तिर्भवत्यजा ह्येका विश्वोद्भवविधायिनी । सा शक्तिर्बिन्दुतामेति बिन्दुः सोऽपि त्रिधा भवेत् ॥ २९ ॥ बिन्दुर्नादो रवश्चेति स रखोऽव्यक्तमिष्यते । अव्यक्तादुदितं तत्त्वं महान्नाम त्रिभेदकम् ॥ ३० ॥ महतश्चाप्यहङ्कारस्त्रेघा स च निगद्यते । वैकारिकस्तैजसश्च भूतादिरिति चापरः ॥ ३१ ॥ तस्माच्छाक्तादहङ्काराद्धकारो घोषवानभूत् । अत्र श्रीकालोत्तरे - - “नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् । १. 'मं' ख. पाठः. २. 'त', ख. पाठः• ३. 'व शुक्ल' ग. पाठ:. ४. 'सा'