पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

लव्याषध्यांकारः] द्वितीयः पटलः । त्रिविक्रमो वामनश्च श्रीधराख्यो हृषीकराट् | पद्मनाभो दामोदरो वासुदेवस्ततो भवेत् ॥ १७ ॥ सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धश्च स्वराधिपाः । ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा ॥ १८ ॥ मुसली शूलिना पाशी तथा स्यादङ्कुशी ततः । मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥ १९ ॥ कृष्णः सत्त्वः सात्त्वतश्च शौरिः शूरो जनार्दनः । भूधरो विश्वमूर्तिश्च वैकुण्ठपुरुषोत्तमौ ॥ २० ॥ बली बलानुजो बालो वृषघ्नश्च वृषस्तथा । हंसो वराहो विज्ञेया नृसिँहश्चेति विष्णवः || २१ ॥ विष्णुमूर्त्यधिकारः | कीर्त्तिः कान्तिस्तु॑ष्टिपुष्टी धृतिः शान्तिः क्रिया (तथा? दया) । मेधा च हर्षिणी श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ २२ ॥ प्रीतिरत्या स्वराणां तु शक्तयः स्युरिमा क्रमात् । जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ॥ २३ ॥ विजया विरजा विश्वा विमदा नन्दना स्मृतिः । ऋद्धिः समृद्धिः सिद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ॥ २४ ॥ रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा । परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ॥ २५ ॥ अमोघा चेति पञ्चाशद्वर्णोक्ता विष्णुशक्तयः । विष्णुशक्त्यधिकारः । ओषध्योऽप्यथ चन्दनद्वयलघुकर्पूरकौशीरंरु- ग्घ्रीबेराणि तकोलजातिसहिता मांसीमुरं चोरकम् । १. 'यो', २. 'स्तथा पु', ३. 'व' ग. पाठ: ४. 'त्या' ख. पाठः, ११