पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीकण्ठादि]. द्वितीयः पटलः । पार्श्वयोरानयेद् रक्षामानाभेः कवचं तु तत् । तावेवाकण्ठमुत्क्षिप्य करौ सङ्कुचिताङ्गुली || ५६ ।। ज्येष्ठाग्रक्रान्ततर्जाग्रा च्छोटिकोत्सर्जनात् पृथक् । अस्त्रं स्यान्नेत्रमुद्रा तु दक्षिणान्मुष्टिबन्धनात् ॥ ५७ ॥ उत्सृष्टानामिकामध्यातर्जाभिः सहसाग्रतः । नेत्रत्रयस्पर्शनेन भवेन्नेत्रद्वयं यदि || ५८ || तत्र तर्जनिकामध्यायोगान्नेत्रद्वयं स्पृशेत् । शुक्लं पीतं ज्वलज्ज्योतिर्विद्युद्वर्णं हुताशभम् || ५९ ॥ रक्तं चाप्यङ्गषट्कं च सामान्येन पृथक् क्रमात् । अङ्काधिकारः । मुद्रार्थस्फटिकाक्षसूत्रकलशांश्चाबिभ्रती पुस्तकं हस्तैर्दक्षिणपूर्वकैस्त्रिणयना शुकलस्रगालेपना | कुन्दाभाक्षरविग्रहा शशिकलीं मौलौ प्रसन्नानना धत्ते या लिपिदेवताम्बुजगता मुक्ताभरालङ्कृता । ६० ।। पञ्चाशद्वर्णमूर्ति तामेव ध्यात्वा विग्रहे || ६१ ।। स्थानेषु क्रमशो व्यस्य पूर्वोक्तेषु जपेल्लिपिम् । पञ्चाशत्संख्यया नित्यं यावल्लक्षं प्रपूर्यते || ६२ || तिलैस्त्रिमधुराक्तैस्तु हुत्वा शक्त्यनुरूपतः । वाग्विशुद्धिमसौ विन्देत् कविता चास्य जायते || ६३ ॥ ग्रन्थतत्त्वार्थविद् विद्वान् प्राज्ञो नीरोगविग्रहः । संसाध्यैवं लिपि देवीं सिद्धसर्वमनुर्भवेत् || ६४ ॥ शुद्धलिपिः । सरुद्रांस्तु जपेद् वर्णान् प्राग्वद् विन्यस्य तु क्रमात् । न्यासः श्रीकण्ठपूर्वोऽसौ क्षुद्ररोगादिशान्तिदः || ६५ ।। 6. 'णो मुष्टि', २. 'नम्' ३. 'क्ष' ग. पाठः. ४. 'ला' स्व. पाटः ५. 'स' ग. पाठः.