पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीयः पटलः । अथ सकलमनूनां मातृका जन्मभूमि- स्तदधिकृतविशेषा वर्गवर्णादियुक्त्या | पृथगिह परिपाट्या लिख्यते च स्वराणा- मुदयविहृतिवर्णैश्चाप्तिराश्यात्मलिङ्गैः ॥ १ ॥ अविदितमनुवर्णप्रक्रियाकार्यरूपः कथमिह फललिप्सुस्तज्जपादौ प्रवृत्तः । गणविषयविभागानौषधानामजानन् कुभिषगिव चिकित्सालोलुपो बालिशोऽसौ ॥ २ ॥ अविदितगजशिक्षश्वासृणिर्वाधिरोहे- दविरलमदधाराः संस्रवन्तं गजेन्द्रम् | अगणितपरिशुद्धिर्मन्त्रतत्त्वानभिज्ञः स पतति खलु मूर्खो देशिकः साघको वा ॥ ३ ॥ इति लिपिमनुचक्रव्याक्रियार्थस्त्वतोऽस्मिन् प्रकटितबहुमन्त्रो देशिकैर्वेदितव्यः । अकचटतपयाख्याः सप्त शाख्यश्च वर्ग- स्त्विह रविशशिवर्णः स्यादवर्गः स्वरात्मा ॥ ४ ॥ पुरुषयुवतिभेदा रौद्रसौम्याः स्वरास्ते न हि पृथगुदयाः स्युह्रस्वदीर्घाः क्रमेण । उदयति रविवर्णे ह्रस्वके दक्षिणस्थे शशिनि च खलु दीर्घे वामनासापुटेर्णे ॥ ५ ॥ नसि पुटयुगलेऽस्मिन्नूर्ध्वमग्निस्तु तिर्यङ मरुद्दकमधस्तान्मध्यकुण्ड्यं धरित्री । सुषिरमिह हि यत् स्वं पञ्च भूतानि चैवं सवितरि व शशाङ्के ते स्वरास्तूदयन्ते ॥ ६ ॥ १. 'क', २. 'षं', ३. 'य' स्व. पाठः