पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रत्यक्षररूपाधिकारः] पूर्वाधं तृतीयः पटलः । गुरव इह हि दीर्घा बिन्दुसर्गाभियुक्ता स्तदुपरि विनिविष्टो युक्तवर्णोऽपि यस्य ।

स च गुरुरिति वेद्यः शेषितोऽस्माल्लघुः स्या

ल्लघुरयुगलमात्रः स्याद् गुरुश्च द्विमात्रः ॥ ६४ ॥

मयरसतजभाख्या नस्तथाष्टौ गणास्ते

पृथगिह खलु हल्भिस्ते त्रिभिः स्युस्त्रिभिश्च ।

सकलगुरुमसंज्ञो यो गणः सोऽवनिः स्यात्

प्रथमलघुयसंज्ञः स्याद् गणस्तोयमूर्तिः ॥ ६५ ॥ रगणमिति लमध्यं वह्निदैवं तु विद्यात् सगणमपि च वायुं सोऽन्तगुर्वक्षराढ्यः ।

तगणमपि खमाहुस्तस्य चान्ते लघु स्या

ज्जगणमपि च मध्ये स्याद् गुरुः सूर्यदेवम् ॥ ६६ ॥

प्रथमगुरुभसंज्ञः स्याद् गणः सोमदेवः

सकललघुगणो द्यौर्नाभिधेयोऽष्टमः स्यात् ।

इति गुरुलघुभिन्नैरष्टभिर्व्याप्तविश्वै.

लिंपिपरिपठिताणैः स्याद् गणैः शब्दसूतिः ॥ ६७ ।।

अनलसलिलवर्णा ये गणाः शत्रवस्ते

पवनदहनखार्णा मित्रमन्योन्यमुक्ताः ।

सलिलधरणिसंज्ञास्तेऽपि मित्रं मिथः स्युः __

सलिलपवनखाख्या ये गणास्तेऽत्र मध्याः ।। ६८ ॥

पुरुषयुवतिषण्डाः स्नेहिनः षण्डमध्याः

पुरुषपुरुषयोषिद्योषितोऽन्योन्यदुष्टाः । सुहृदि सुहृदमर्णं या गणं मध्यमं वा घटयतु स तु मन्त्रों वाचको देवतायाः ॥ ६९ ॥ मनुरपि विधिनैकः साधितो येन देवः __

स भवति सगणानां सिद्धिभाक् तन्मनूनाम् । 

किमु बहुविधमन्त्रान् वेत्ति यः साधयेद् वा स भवति शिवतुल्यस्तत्फलानां निधानम् ।। ७०॥ .. 'न्त्रो' ग. पाठः. - -