पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद:

नेत्रेण सर्वx परिपश्यतीह मन्त्रः स्फुटं यं दृशि दर्शनाय ।
वौषड् भवेदङ्गमतस्तु नेत्रं नेत्रे तु सिद्धयै दृशि वौषडुक्तम् ॥ १४॥
असूनदः पालयतीत्यतोऽस्त्रं धातोरसुक्षेपणवाचकार्थात् ।
अनिष्टमाक्षिप्य तु पाति मन्त्रं त्रैङ्पालनेऽस्त्रायफडित्यतोऽस्त्रम् ॥ १५ ॥
पूर्वं गुरुर्योऽस्य मनोर्विधानं विज्ञाय संसाधितवानृषिः स्यात् ।
इच्छाप्रधानार्थकथां तु योगाच्छन्दो भवेद् वर्णगतं यथावत् ॥ १६ ॥
ददात्यभीष्टानवतीह दुःखाद् या देवता दैवतभावदानात् ।
सा देवताख्या मनुवाच्यवस्तुस्वरूपिणी यत् कथितं प्रपञ्चे ॥ १० ॥
मन्त्रात्मिकायास्त्वथ देवताया मूर्तिर्हि सर्वो मनुवर्णपूगः ।

शक्तिस्तु तत्पूर्तिकरी चितिः स्याद् बीजाख्यमस्यैव तु जीवभूतम् ॥ १८॥ तच्छन्दो मुनिरहितं जपेद् यदासौ तुच्छं वै दिशति फलं तु बीजशक्तयोः। अज्ञानाद् व्रजति मनुर्जडत्वमङ्गैरन्यस्तैरसुरगणा हरन्ति जप्यम् ॥ १९॥ शुद्धो विष्णुर्येन केन स्वरेण स्पृष्टो वह्निर्होमसंवर्तको वा ।

ठोपोवोमा(?) सोऽपि वामाक्षयुक्तो बीजं खड्गी सामरेशोऽपि मन्त्रे॥२०॥
सानन्तो वा वामपार्श्वं भुजादिर्वामाक्षाढ्यो वाथ मेषोधिसूक्ष्मौ ।

सामान्याः स्युः सर्वमन्त्रेषु बीजान्येतान्येवं यत्र नोक्तं तु बीजम् ॥ ११ ॥

एकाक्षरस्य तु मनोर्न परं तु देववीजं वदन्ति यदतः परतः पुरोक्तम् । 

शक्तिश्च नादसमबिन्दुरनिश्चिता चेद् बीजादजः परतरः खलु शक्तिरुक्ता ॥

राशेस्तथा साधकसाध्यनाम्नोर्नक्षत्रयोः सर्वमिहानुकूलम् ।
यो मन्त्र उक्तेन जपेन सिध्येत् सिध्येन्न मन्त्रोऽपि चिरेण वान्यः ॥ २३ ॥

नामर्क्षराश्यादिकमानुकूल्यं मन्त्रेषु सप्तस्वनपेक्ष्यमेषु ।

हंसाष्टपञ्चाक्षरवह्नितारैः सावित्रिसञ्जीवनगोपकेषु ॥ २४ ॥

mimicommen 1. 'त्र', २. 'ति', ३. 'न्त्रत्रपा' ख. पाठः. ४: 'कोपो मोवो सो', ५. 'व्यै' ग. पाठः. ६. "विधानु' ख. पाट...