पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रलिङ्गाद्यधिकारः] पूर्वार्धे चतुर्थः पटलः ।

लिप्यर्णानां संविभागेन योक्ता नक्षत्राणां विंशतिः सप्तयुक्ता ।
तत्संख्याः स्युर्देवताश्चापि वृक्षास्तान् न छिन्द्याद् यत् स्वमन्त्रर्वृक्षम् ॥ 

स्वायुर्वृद्धयै वर्धयेत् तं तु रक्षेद् वन्देदेनं सिद्धये मन्त्रवृक्षम् । मन्त्रर्क्षेशां देवतां चार्चयेत् तां ये वर्गोत्थास्तान् ग्रहांश्च स्ववारे ॥ २६ ॥ ..

दस्रो यमोऽथ दहनः कथितः प्रजेशः सोमः शिवादितिसुरेढ्यभुजङ्गमाश्च । पित्रर्यमाख्यभगभास्करविश्वकर्मप्राणा महेन्द्रदहनावथ मित्रसंज्ञाः ॥ २७ ॥ 

इन्द्रस्तथापि निर्ऋतिः सलिलं च विश्वे चक्रायुधोऽथ वसवो वरुणोऽप्यजाङ्घ्रीः। ख्यातोऽहिपूर्वपदबुध्निरथोऽत्र पूषा ख्याता क्रमेण भगणस्य तु देवतामी(?) ।। कारस्करामलकपूर्वमुदुम्बराख्या जम्बूस्तथैव स्वदिराप्यथ कृष्णवंशौ ।

साश्वत्थनागतरुरोहिणकाः पलाशाः प्लक्षस्ततस्त्वमितिपूर्वकबष्ठसंज्ञः ॥१९॥
बिल्वार्जुनावपि विकङ्कतकेसराख्या वृक्षास्तथा शबरसर्जकवञ्जुलाह्लाः । 

उक्ताः क्रमेण पनसार्कशमीकदम्बा भानां तु चूततरुनिम्बमधूकसंज्ञाः ॥ ३०॥ एभ्यः सदेवताभ्यस्तु नक्षत्रेभ्यः समुद्गताः ।

तिथयः प्रतिपत्पूर्वाः पक्षयोः शुक्लकृष्णयोः ॥ ३१ ॥
सोमवृद्धिक्षयवशाद् द्विधा स्युस्तिथयस्तु ताः ।

तिथीनां क्रमशस्त्वासां देवताः प्रभवन्ति याः ॥ ३२ ॥ अग्निर्दस्रावम्बिकाविघ्ननागाः स्कन्दः सूर्यो मातरश्चापि दुर्गा ।

आशा श्रीदश्चाथ वैकुण्ठधर्मों रुद्रश्चन्द्रश्चाथ पित्र्या कुहूः स्यात् ।। ३३ ।।

सराशिताराल्लिप्यर्णतिथिभ्यः शक्ति जृम्भितात् । करणान्यभवन् सप्त बवादीनि तु पक्षयोः ॥ ३४ ॥

बवं च बालवं चैव कौलवं तैतिलं तथा ।
गरज वणिजाख्यं च विष्टिश्चैव तु सप्तमी ॥ ३५ ।।
पशवः सप्त सिंहाचा बवादीनां तु योनयः ।
सिंहव्याघ्रवराहाश्च खरेभच्छागकुक्कुराः ॥ १६ ॥