पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ कांस्यं भस्मजलैस्तथा मणिमयं सूर्याशुभिर्वाम्भसा मृत्पात्रं दहनेन चेदभिनवं तत्तक्षणाद् दारवम् ॥ २९ ॥ दाहादायस शुद्धिरेवमुदिता लौहानि तत्कर्तृभिः स्पर्शाद् वा तुरगान नाभिगमनाच्छुध्यन्त्यनत्याहतौ । शुद्धिश्चर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिलवात् स्याच्चालाबुकवैणवेऽम्बुपवनं गोपालकाघर्षणात् ॥ ३० ॥ शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्नि कृत्वा तथा धान्यानां फलदर्भमूलसमिधां संप्रोक्षणाधावनैः । कौशेयादिदुकूलपट्टवसनान्यालब्धरङ्गानि या- न्यम्भः सेकविरागकाणि धवलैः शुध्यन्ति सिद्धार्थकैः ॥ ३१ ॥ त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्तिकं श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् । स्नेहानामपि शुद्धिरत्युपहतिर्नोचेदभिद्योतना- च्छुध्येदम्बुजलाशयादिषु निशास्वग्नेः शिखादर्शनात् ॥ ३२ ॥ गोभिर्वाध्युषिता निखानिततलाकृष्टाभवा सूदधृता भूः शुध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् । पुण्याहाद् द्विजभोजनैरपि तथा चोल्लेखनादू वा स्थलं शुध्येत् पातकिनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् ॥ ३३ ॥ प्राणायामैः शुध्यति देहः समनस्कः स्पृष्ट्वास्पृश्यानप्सु निममः सहचेलः । जग्ध्वा यत्तद् वा क्षुतनिष्ठीवनजृम्भास्वाचम्याद्भिश्चान्त्यजशूद्राद्यवलोके ॥३४॥ निःसार्याम्भ: कूपजलादेर्महदर्णोवेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् । सामान्याग्निः प्रोक्षणतोऽन्यत्र गतो वा प्रायश्चित्ताद् वाग्निमुखाच्चाहितवह्निः ॥ गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्छुद्धिः क्षीरे चान्धसि वाज्यं त्वभिघार्य । दर्भोद्योताच्छुध्यति नातिप्रहतिश्चेच्छिष्टानामप्येवमिवोह्या परिशुद्धिः ॥ ३१ ॥ ख. पाठः. V [सामान्यपादः