पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ दधिमध्वाज्यदुग्धाम्भांस्येकीकृत्य विधाय तु । सहेमं कांस्यपात्रेण कूर्चाभ्यां परिगृह्य च ॥ ३५ ॥ मधुपर्कं तु तद् दद्यात् सामान्यं तच्च मन्त्रतः | "न नित्ययजनेष्विष्टं मधुपर्कनिवेदनम् । नैमित्तिकेषु तच्छ स्तं प्रतिष्ठापनादिषु ॥" इति पौष्करे। पुनराचमनीये च शस्तमम्भः सुगन्धि च ॥ २६ ॥ नमः स्वधा तथा स्वाहा वषड्जातियुजा हृदा । अर्ध्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् ॥ १७ ॥ अर्ध्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् । षडाचमनपात्राणि तथैकं मधुपर्कके ॥ ३८ ॥ अर्ध्यमादौ तथा स्नाने पूजान्ते च प्रदीयते । आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु ॥ ३९ ॥ पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु । निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् ॥ १० ॥ धूपे दीपे च नैवेद्ये ताम्बूलं वा फलादिकम् । निवेद्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् ॥ ११ ॥ प्रथमाचमनीयान्ते मधुपर्कं प्रदाय तु | सकृदाचमनं दत्त्वा ततो गन्धादिनार्चयेत् ॥ ४२ ॥ पाद्याचमनमधुपर्काधिकारः । अपनीय तु निर्माल्यं गन्धपुष्पादिनार्चयेत् । मूर्ध्नि दूर्वाक्षतान् दत्त्वा ततः स्नानं समारभेत् ॥ ४३ ॥ नि (र्मत्स? मज्ज) नं तु देवस्य प्रथमं कारयेत् ततः । सुगन्धतैलेनाभ्यज्य तथा तैलापनुत्तये ॥ १४ ॥ यवगोधूममाषादिचूर्णैरुद्वर्तयेदपि । ईषदुष्णाम्बुशीताद्भिः सेकाल्लेपापनोदनम् ॥ ४५ ॥ इति पौष्करे । १. 'मातू' ग. पाठः [सामान्यपादः