पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

धूपदीपविधिः पूर्वार्धे अष्टमः पटलः ।

बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै

र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्तान्यलम् ॥ ६६ ॥ निर्गन्धानि तथोप्रगन्धकटुकान्यस्पृश्यदुष्टानि चा___

प्यन्यायोपहृतानि वा नखकृमीचिह्नानि तुन्नानि वा ।
ऊर्णासूत्रशिरोरुहाद्युपगतैर्म्लायत्पुराणानि वा

कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् ॥ १७ ॥

त्रेधा चोदितपुष्पजातिषु न चेटुक्तानि वानि तान्य_

न्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना । अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद् युक्तितो यद्यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् ॥ ६८ ॥ सूर्याग्न्योस्त्रिविषैस्तथैव कुसुमैरिष्टं हि विघ्नेशितुः शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्थचण्डादिषु । शाक्तान्येव मनोजवाग्गिरिसुतादुर्गाष्टमातृप्रिया- ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः ॥ ६९ ॥ नन्द्यावर्तैरर्धरात्रे च काल्ये प्राग् रात्रेः स्यान्मालतीमल्लिकाभिः ।

अहयेवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैरर्धरात्रे ॥ ७० ॥
आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् ।
पूजायोग्यं कर्णिकारं तु पक्षं न स्याज्जीर्ण मासषट्कं बकाख्यम् ॥७१।।

पुष्पाधिकारः। धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् । कर्पूरमधिकश्रेष्ठमगरूपहितं तथा ॥ ७२ ॥

गुग्गुलश्च तथोशीरचन्दने मध्यमे स्मृते ।
श्रीवाससर्जावधमौ तद्वेल्लाक्षा घृतं मधु ॥ ७३ ॥
सर्वरेतैः सितोपेतैर्धूप उक्तो दशाङ्गिकः ।
निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने ॥ ७४ ।

१. 'श', २. 'कृमिच्छन्नानि' ग. पाठ:. ३. 'मा' ख. पा. ४. 'स्यास्त विग. पाठः. ५. 'द्वलक्षो' स. पाठ:. .