पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे नवमः पटलः । आदाय हस्तेनाघाराद् दक्षिणेनाभिमन्त्र्य तु । विशोध्य धारणाभिस्तु भूतशुद्धिविधानतः ॥ ७२ ॥ षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः । कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् ॥ ७३ ॥ ततस्त्वीशानपुरुषाघोरवामैः ससद्यकैः। क्रमान्मूर्धास्यहृद्गुह्यजङ्घान्ताशेषविग्रहम् ॥ ७४ || उद्धूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु । धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः ॥ ७५ ॥ त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् । "त्रियायुषं जमदग्नेः कश्यपस्यागस्त्यस्य त्रियायुषमृषीणां त्र्यायुषं यद् देवानां त्रियायुषं तन्मेऽस्तु त्रियायुषं शिवो नामासी" ति श्रुतेः । आग्नेयस्नानाधिकारः । अनभ्रे प्रतपत्यर्के वृष्टिं दृष्ट्वोर्ध्वबाहुना || ७६ || माहेन्द्रस्नान मीशानात् कार्य सप्तपदावधि | गवां खुरपुटोत्खातरेणुभिः पवनोपगैः ।। ७७ ।। गोमध्यगस्तत्पुरुषं गोसूक्तं वा जपन् द्विजः । अन्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् ॥ ७८ ॥ वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् । स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् ॥ ७९ ॥ तस्मात् प्रागू वारुणं कृत्वा ततः स्नानान्तरं व्रजेत् । आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् ॥ ८० ॥ संप्रोक्षणविधानेन स्वाङ्गमूलैस्तु तान्त्रिकम् । इत्यमुत्थानकावश्यशौचदन्तविशोधनैः ॥ ८१ ॥ स्वानेन च विशुद्धस्य सन्ध्योपासनमिष्यते । द्विजः प्राग् वैदिकीं सन्ध्यामुपासीताथ तान्त्रिकीम् ॥ ८२ ॥ 'का' ग. पाठ:. नित्यकर्मविधिः]